Book Title: Haim Laghu Prakriya Tippanya Part 01
Author(s): Priyankarsuri
Publisher: Priyankar Sahitya Prakashan

View full book text
Previous | Next

Page 547
________________ ५२८ हैमलघुप्रक्रियाव्याकरणे ज्ञा बिनाना विंशति शहना ति ५ याय छे. विंशत्या क्रीतः-विंशति+अ-विंशकः पट:वाश ३पिया १3 भरी ४५ ॥ ७७ ॥ सङ्ख्या-डतेश्वाऽशत्-ति-ष्टेःकः ६।४।१३० शदन्त-त्यन्त-ष्टयन्त-वर्जसङ्ख्यायाः डतेत्रिंशद्विशतिभ्यां चाहदर्थे कः स्यात् । द्विकं त्रिंशत्कं विंशतिकं कतिकं यावत्कम् । डतेः पृथग्ग्रहणं त्यन्तप्राप्तनिषेधपरिहाराय । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम् । षाष्टिकम् ।। २नी छे शत् श५४ छ, ति शाह छ भने ष्टि ४ छ सेवा शण्टाने छोडी न सध्यावाया नाम, डति प्रत्ययात नाम तथा त्रिंशत् मन विंशति नाम अर्हदु म सुधीमा क પ્રત્યય થાય છે. ___क-दाभ्याक्रीतम्-द्वि+क-द्विकम् मे 43 मरी' क-कतिभिः क्रीतम्-कति+क-कतिकम्-321 43 पहे. क-त्रिंशता क्रोतम् =त्रिशंत्+क-त्रिंशत्कम्त्रीश 43 मरीक-विंशत्या क्रीतम्विंशति+क-विंशतिकम् वी 43 परी. चात्वारिशक्तम्-यालीस વડે ખરીદેલું. અંતે શત શબ્દ છે તેથી આ સૂત્રથી જ ન થાય. साप्ततिकम्-सित्ते२ १3 मरीतु. भते ति शv४ छ तेथी । सूत्रथा क न थाय. षाष्टिकम्-सा8 43 परी मते ष्टि ५४ છે તેથી આ સૂત્રથી વશ ન થાય.

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612