________________
५२८
हैमलघुप्रक्रियाव्याकरणे ज्ञा बिनाना विंशति शहना ति ५ याय छे. विंशत्या क्रीतः-विंशति+अ-विंशकः पट:वाश ३पिया १3 भरी ४५ ॥ ७७ ॥ सङ्ख्या-डतेश्वाऽशत्-ति-ष्टेःकः
६।४।१३० शदन्त-त्यन्त-ष्टयन्त-वर्जसङ्ख्यायाः डतेत्रिंशद्विशतिभ्यां चाहदर्थे कः स्यात् । द्विकं त्रिंशत्कं विंशतिकं कतिकं यावत्कम् । डतेः पृथग्ग्रहणं त्यन्तप्राप्तनिषेधपरिहाराय । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम् । षाष्टिकम् ।।
२नी छे शत् श५४ छ, ति शाह छ भने ष्टि ४ छ सेवा शण्टाने छोडी न सध्यावाया नाम, डति प्रत्ययात नाम तथा त्रिंशत् मन विंशति नाम अर्हदु म सुधीमा क પ્રત્યય થાય છે. ___क-दाभ्याक्रीतम्-द्वि+क-द्विकम् मे 43 मरी' क-कतिभिः क्रीतम्-कति+क-कतिकम्-321 43 पहे. क-त्रिंशता क्रोतम् =त्रिशंत्+क-त्रिंशत्कम्त्रीश 43 मरीक-विंशत्या क्रीतम्विंशति+क-विंशतिकम् वी 43 परी. चात्वारिशक्तम्-यालीस વડે ખરીદેલું. અંતે શત શબ્દ છે તેથી આ સૂત્રથી જ ન થાય. साप्ततिकम्-सित्ते२ १3 मरीतु. भते ति शv४ छ तेथी । सूत्रथा क न थाय. षाष्टिकम्-सा8 43 परी मते ष्टि ५४ છે તેથી આ સૂત્રથી વશ ન થાય.