________________
स्त्रीप्रत्यय प्र.
२८७ ग्राम+पति+ई-ग्रामपत्+न्नई-ग्रामपत्नी ग्रामपतिः - सामना પતિની સ્ત્રી–પની ॥ १७॥ जातेरयान्त-नित्यस्त्री-शूद्रात् २।४।५४ यान्तादिवर्जाज्जातिवाचिनोऽदन्तास्त्रियां डीः स्यात् ।
आकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् ।
सकृदाख्यातनि ह्या गोत्रं च चरणैः सह ॥ ३ ॥ .. कुक्कुटी । ब्राह्मणी । नाडायनी । कठी। यान्तादिवर्जन किम् ? । क्षत्रिया । खट्वा । शूद्रा । कचित् नित्यस्त्रीजातेरपि
ओदनपाकी । शङ्खपुष्पी । पूगफली । दर्भमूली । औषधि'विशेषा एते।
જાતિવાચી નકારાંત શખને સ્ત્રીલિંગમાં વાપરવો હોય ત્યારે હું પ્રત્યય લગાડવાના છે પણ એ શબ્દ છેડે જ વાળે ન હેવો જોઈએ. એસ્તે શબ્દને છેડે પ્રત્યક્ષ ચ ન હો જોઈએ. ૨ આવીને લેપાઈ ગયા હોય તેવું નામ તો અહીં લઈ શકાય છે. વળી, એ શબ્દ નિત્ય સ્ત્રી જાતિવાચક ન લેવો જોઈએ તથા शूद्र Avt न वो नये.
कुक्कुट+ई-कुक्कुटी-डी. ब्राह्मण+ई-ब्राह्मणी-प्राझनी श्री. नाडायन+ईनाडायनी नडनी छ।४३री. कठ+ई-कठी-४४ गोत्रनी श्री. य-क्षत्रिया-क्षत्रियनी स्त्री. मा शमन छेडे साक्षात् य ाक्षी