________________
२९४
हैमलघुप्रक्रियाव्याकरणे अरण्यानी-महद् अरण्यम् विशा १२९य. हिम+ई-हिम+आन्+ई = हिमानी-महद् हिमम्-मारे डिम. गार्ग्य+ई-गाग्य +आयन्+ईगाायणी-स्त्रीनु विशेष नाम छे.
गार्ग्य+ई-गार्गी-आयन् न साध्या त्या स्त्रीनु विशेष नाम छे. मा भन्ने प्रयोग यजो डायन् चक सूत्र २/४/६७ દ્વિારા ચત્ર પ્રત્યયવાળા શબ્દોને સ્ત્રીલિગમાં વાપરવાં હોય ત્યારે શું લાગે છે અને શું લાગવાની સાથે શબ્દના અંત સ્વરને બદલે आयन् वि४६५ थाय छे. ते ६२ गाायणी अने गार्गी मे सिद्ध थयु. ॥ २४ ॥ उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ्
२१४/७३ नृजातिवाचिनोऽप्राणिजातिवाचिनश्चोदन्तात् स्त्रियामूङ स्यात्, न तु वन्ताद्रञ्जवादिभ्यश्च । कुरूः । अलाबूः । प्राणिजातिवर्जनादाखुः । युरज्ज्वादिवर्जनादध्वर्युः स्त्री, रज्जुरित्यादौ नौ । “बाह्वन्त-कदु-कमण्डला म्नि"। सुबाहूः, कः, कमण्डलूः । नाम्नीत्येव-वृत्तबाहुः ।
મનુષ્ય જાતિવાચક અને અપ્રાણિજાતિવાચક એવા હુસ્વ 6 संत नामने स्त्रीnि सूयः ऊ प्रत्यय लागे छ. छे यु વાળા અને આદિ શબ્દોને આ નિયમ ન લાગે. ... मनुष्यति कुरु + ऊ = कुरुः - नी स्त्री. माति