________________
२४२ हैमलघुप्रक्रियाव्याकरणे
॥४१ ॥ व्याप्तौ स्सात् ७२।१३०
कभ्वस्तिभ्यां कर्मकर्तृभ्यां योगे प्रागतत्तत्त्वे सकारादिः सात् (स्सात् ) स्यात्, व्याप्ती गम्यायाम् । दिः सकारपाठसामर्थ्यान्नास्य षत्वम् । अग्निसात्करोति काष्ठम् , भवति स्यात् वा ।
भने कृ धातुन या डाय भने ताने भू तथा अस्ति न। योस डाय अने मामा ५४ाय ने संगत। प्राग, अतद्, तद्रुप થતે અર્થ હોય તે કર્મવાચક તથા કર્તાવાચક નામને આદિમાં स ४२वाणे। स्सात् प्रत्यय लागे छे भने । 'स्सात्' प्रत्ययना माहिना 'म्' ने 'पू' थते। नथी. ___ सर्व काष्ठ प्राग् अनग्निम् अग्नि करोति इति अग्निसात् काष्ठ करोति-२ मधु दाई पi अनि३५ नथी ते तमाम લાકડાને અગ્નિસ્વરૂપ કરે છે.
__ सर्व काष्ठ प्राग् अग्निसात् भवति-२ मधु 18 पडेai અગ્નિરૂપ નથી તે બધું લાકડું અગ્નિરૂપ બને છે–બની જાય છે.
सर्व काष्ठं प्राग् अग्निसात् स्यात्-२ ५ का पडेai અનિરૂપ નથી તે બધું લાકડું અગ્નિરૂપ બને છે. ॥ ४२ ॥ जातेः सम्पदा च ७२।१३१ कृभ्वस्तिभिः सम्पदा च योगे कृगूकर्मणो भ्वस्ति