________________
स्वरान्ता-नपु.
॥ ७ ॥ विरामे वा १।३।५१
t
बिरामस्थस्य शिड्वर्जस्य घुटः स्वप्रथमा वा स्यात् अन्यत् । अन्यतरद् २ । इतरद् २ | कतरद् । कतमद् २ । एकतरवनादेकतरम् | आसनस्य शसादौ स्यादौ परेऽन्त्य - लुग्वा । आस्यशब्दस्य वाssसनादेश इति पाणिनीयाः । आसान | आस्ना । आसभ्याम् । हृदयोदकयेार्ह दुदन्नादेशौ च शसादौ स्यादौ वा ।
જે અક્ષર પછી ક્યું જ ન આવેલ હાય તે અક્ષર વિરામમાં આવેલે કહેવાય. તેવા વિરામમાં આવેલે છુટ્ અક્ષર પ્રથમ અક્ષરરૂપે પણ મેાલાય અને ન પણ ખેલાય.
४.
१२९
४यु ं.
९
प्र. मे. अन्य+सू = अन्यद् अथवा अन्यत् - मन्य, मीन्नु.. प्र. मे. अन्यतर+स्= अन्यतरद् अथवा अन्यतरत्-मेभांथी
द्वि. थे. अन्यतर + म् = अन्यतरद् अथवा अन्यतरत् - એ અન્યમાંથી એકને.
प्र. मे. इतर + स् = इतरद् अथवा इतरन् - तर, जी. द्वि. से. इतर + स् = इतरद् अथवा इतरत् - जीने. प्र. थे. – कतर + स् = कतरद् अथवा कतरत् - भांथी