________________
स्वरान्ता-स्त्री.
१२५
१२५
cho
cho
cho
ई-डे-नदी+ए=नदी+ए-नये-नही भाटे. ई-ङसि-नदी+अस=नदी+आस-नद्या:-नहीथी. ई-ङस-नदी+अस-नदी+आसनद्याः-महानु ई-ङि-नदी+इ=नदी+आम्-नद्याम्-नहीमा. नित्य हित-नदी+स-हे नदि !-डे नहीम..
स्त्री+स हे स्त्रि!-डे स्त्री ! वधू+अम्ब धू+म्-वधूम्-पहुने. वधू+अस-वधूस-बधुः-बहुमाने. वधु+स-हे वधु !- बहु !
॥ ११ ॥ स्त्रियाम् १।४।९३
क्रुशस्तुनस्तृच् निनिमित्त एवं स्यात् । ततोङयां क्रोष्ट्री रै गो नौ शब्दाः प्राग्वत् ।
क्रेष्टु २७६ न्यारे नातिमा डेय त्यारे तेना (क्रोश + तु = क्राष्टु ) तु ने से तृ मेस अर्थात् नारीमतिमा તેને જો હું નહીં પણ જો એ ત્રદ કારાંત સમજવાનો છે.
प्र. . क्रोष्टु-क्रोष्ट्टाईन्क्रोष्ट्री-मे शियाnel,
इति महोपाध्याय श्री कीर्तिविजयगणि शिष्योपाध्याय श्री विनयविजयगणि विरचितायां हैमलघुप्रक्रियायां
स्वरान्ताः स्त्रीलिङ्गाः समाप्तः ।।