________________
स्वरान्त-पु. ॥ १९ ॥ नवभ्यः पूर्वेभ्य इ-स्मात्-स्मिन्वा
१।४।१६ पूर्वादिनवकात्जसूङसिङीनाम् इ-स्मात्-स्मिनो वा स्युः। पूर्वे पूर्वाः । पूर्वस्मात् , पूर्वात् । पूर्व स्मिन् , पूर्वे। नवकादिति किम ? त्ये ।
पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अघर, स्व, अन्तरએ નવા શબ્દોને જ પ્રથમા બહુવચનમાં લાગેલા ને બદલે इ वि४८ मेसिवे। तथा यमीना मेवयनमा लागेसा डसि ને બદલે #7 અને સપ્તમીને એકવચનમાં લાગેલા હિ ને महले स्मिन् वि४८ मोस.
पूर्व+जस्-पूर्व +अस्=पूर्वे अथवा पूर्वाः पूना सी. पूर्व +ङसि-पूर्व+अस्-पूर्व स्मात् मा पूर्वात् पूर्वथा. पूर्व+ढि पूर्व+इ=पूर्वस्मिन् अथवा पूर्वेभा .
ત્યે શબ્દ ઉપર જણાવેલા નવા શબ્દોમાં નથી. તેથી તેનું त्य + जस् = त्य + अस = त्ये सेवु ४०४ ३५ २६ २, ५४ भी त्योः न थाय त्ये सेट .
॥ २० ॥ नेर्मार्द्धप्रथमचरमतयायाल्पकतिपयस्य
वा ११४।१० नेमादीनां शब्दानां तयायप्रत्ययान्तानां च जस इर्वा