Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४५५
श्रीदशवकालिकसूत्रम् _ ४५५ ॥विनयसमाध्यध्ययने चतर्थोद्देशकः ।। विनयविशेषोपदेशार्थमाहसुयं मे आउसं तेणं भगवया एवमक्खायं । श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् । इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पनत्ता ।
इह-प्रवचने । खलु स्थविरैःगणधरैः, भगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि ।
कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता? इति प्रश्नः । इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता। इति प्रतिवचनम् । तं जहा। तद्यथा । विनयसमाही, सुयसमाही, तवसमाही, आयारसमाही ।
विनयसमाधिः, श्रुतसमाधिः, तपःसमाधिः, आचारसमाधिः । तत्र समाधान समाधिः । मनःस्वास्थ्यं विनयेन विनयाद्वा समाधिः विनयसमाधिः । एवं सर्वेष्वपि शब्दार्थो वाच्यः । ..... एतदेव श्लोकेन सङ्ग्रहाति. विणए सुए तवे या, आयारे निचं पंडिया ।
अभिरामयंति अप्पाणं, जे भवंति जिइंदिया ।।१।।
विनये श्रुते तपसि आचारे नित्यम् । पण्डिता:-सत्त्वज्ञाः । अभिरमयन्तिविनयादिषु रतिं कारयन्ति । आत्मानं ये भवन्ति जितेन्द्रियाः ।।
विनयसमाधिमभिधित्सुराह
चउविहा खलु विणयसमाही हवइ । तं जहा । अणुसासिजंतो सस्सूसइ, सम्मं संपडिवाइ, वेयमाराहइ, न य भवइ अत्तसंपग्गहिए, घउत्थं पयं भवइ । भवइ य इत्थ सिलोगो ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574