Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४८४ श्रीतिलकाचार्यविरचितटीकायुतम्
अपि चैवंविधाहार-भोजिनः क्व व्रतं भवेत् ? । सुभाषितमिदं किं न, त्वयाश्रूयत ? हे सखि ! ।।१५२।। विश्वामित्रपरासरप्रभृतयो, ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं, दृष्ट्वापि मोहं गताः । आहारं सघृतं पयो-दधियुतं, ये भुञ्जते मानवास्तेषामिन्द्रियनिग्रहः कथमहो !, दम्भैकरूपं जगत् ।।१५३।। शार्दूलविक्रीडितम् स्याञ्चेद् व्रतचिकीरेष, तदुद्यानादिके वसेत् । असहिष्णुर्वियोगं मे, नूनमत्रागमत् प्रियः ।।१५४ ।। सख्यपि स्वामिनीमूचे, देवि ! दृष्टिरमुष्य सा । यया चारित्रमात्मीय-मस्खलन् पालयिष्यति ।।१५५ ।। स्वपरीक्षितुमत्रागा-निष्कवनिःकषोपले । दुर्भिदां ध्यानवज्राङ्गी, चाङ्गीकृत्य स्थितोऽस्त्यसौ ।।१५६।। गृह्णन्नमूनप्याहारान्, कामेनैष न बाध्यते । महायोगी स एवेह, विषं योऽत्ति च जीवति ।।१५७।। .
कोशाऽवग् मम सौभाग्यं, स्नेहं चास्य पुनर्मयि । किं त्वं न वेत्सि नैवास्थान्-मां विना क्षणमप्यसौ ।।१५८ ।। आसीदेवं पुरेत्यूचे, सापि किं त्वधुना सखि ! । परिवर्तोऽस्य सञ्जज्ञे, कांस्यपात्रवदापणे ।।१५९।। एवं तयोर्वदन्त्योस्तु, प्रदोषः समजायत । कृत्वाथ स्फारशृङ्गारं, कोशाचालीन्मुनिं प्रति ।।१६० ।। सख्यः प्रचलितां कोशा-मूचुः स्वामिनि ! मागमः । विचार्य कार्यकारी हि, प्राप्नोति न पराभवम् ।।१६१।। न मेषयोषया चाल्प-श्चामीकरमहीधरः । मक्षिकापादघातेन, त्रैलोक्यं नैव कम्पते ।।१६२।।
*शोचे ६-१०
तासांवदन्तीनां ६-१०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574