Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४८८ श्रीतिलकाचार्यविरचितटीकायुतम्
दूरे तुरङ्गमातङ्गा, दम्यन्ते हरयोऽपि हि । नाथ ! त्वयैव दान्तानि, दुर्दमानीन्द्रियाणि तु ।।२०१।। न वज्रमपि येषां स्याद्, भेदकृत् त्रिदिवौकसाम् । भिद्यन्ते तेऽपि कान्तानां, कटाक्षैस्तत्क्षणादपि ।।२०२।। कान्तानां स्नेहलालापा, मन्त्रजापा इव क्षणात् । वशयन्त्याशु चेतांसि, चिरसंयमिनामपि ।।२०३।। . शचीपतिरपि प्रेक्ष्या-हल्यां यत्तापसीमपि । अकामयत तत्कोऽन्यः, स्त्रियं दृष्ट्वा न मुह्यति ?।।२०४ ।। नाथ ! त्वमेव मामेवं, न तृणायाप्यमन्यथा । रम्भातोऽप्यधिकं दृष्टा, युवभिः सम्भ्रमादहम् ।।२०५।। त्वयैव विषयाः स्वस्मात्, स्वामिनिर्विषयाः कृताः । नाथ ! क्षमस्व मे प्राज्या, उपसर्गा मया कृताः ।।२०६।। प्रभो ! ममैव बोधाय, कृपया त्वमिहागतः । नो चेद् वेश्यागृहं कुत्र ?, त्वादृशाः क्व च साधवः ? ।।२०७।। सद्यः प्रसद्य तन्मे त्वं, निर्मलं धर्ममादिश । . दुस्तरापारसंसार-पारावारस्य पारदम् ।।२०८।।
पारयित्वा ततो ध्यानं, मुनिर्निश्यपि तत्पुरः । दम्भोलिदुर्भिदस्वान्तः, सार्वज्ञं धर्ममादिशत् ।।२०९।। दुरुत्तरेऽत्र संसारे, कान्तारे कल्पवृक्षवत् । दुर्लभं मानुषं जन्म, भद्रे ! लब्धं त्वया परम् ।।२१० ।। वेश्यात्वरक्षसाक्रान्तं, जातं बिभीतकद्रुवत् । विवेकिनामनाक्रम्या, छायाऽप्यस्ति ततस्तव ।।२११ ।। दृग्विषेवोरगी वेश्या, निरीक्ष्यार्थेक्षितैरपि । बाह्यप्राणानिवार्थान्या-गृह्णीते मूर्छितानरान् ।।२१२ ।। तद्भद्रे ! युज्यते नैतद्, वेश्यात्वं कर्मबन्धकृत् ।
सद्यो यतः पतत्यात्मा, भवावर्ते दुरुत्तरे ।।२१३।। * हमागमः १-४, व्हागमः ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574