Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 551
________________ ४९८ . श्रीतिलकाचार्यविरचितटीकायुतम् वीक्ष्य सिंहं भयोभ्राताः, गुरुमाहुः प्रभो ! प्रभो ! । हा हा हताः स्मो दैवेन, आर्यस्थानेऽस्ति केसरी ।।३३० ।। उपयुज्य गुरुर्ज्ञात्वा, चचक्षे यात सम्प्रति । ज्येष्ठार्यस्तत्र वः सोऽस्ति, वन्दध्वं नास्ति केसरी ।।३३१।। पुनस्तत्रैव जग्मुस्ताः, स्वरूपस्थं निरूप्य तम् । ववन्दिरे स्थूलभद्रं, विस्मयस्मेरमानसाः ।।३३२।। सिंहरूपमिदं पूज्याः !, युष्माभिः कृतमीदृशम् । ऊचेऽसौ लब्धयः सन्त्य-नेकाः पूर्वगतश्रुते ।।३३३।। मिलितस्य चिराद् भ्रातु-र्यक्षा चख्यौ निजां कथाम् । श्रीयकेन समं सर्वा, वयमादिष्महि व्रतम् ।।३३४।। क्षुधावान् श्रीयको नालं, कर्तुमेकासनाद्यपि । कारितः पौरुषीमेष, मया पर्युषणादिने ।।३३५ ।। . पूर्णेऽवधौ तु पूर्वार्ध-प्रत्याख्यां मगिराकरोत् । परिपाट्यै च चैत्याना-मियान् काल: सुखं गमी ।।३३६।। पुनरुक्तस्तथैवासा-वपार्धमपि तस्थिवान् । . अस्त्वेतदपि पर्द, वर्षान्ते पुनरेष्यति ।।३३७ ।। आसन्नैवाधुना रात्रिः, सुखं सुप्तस्य यास्यति । कुरूपवासं तत् साधो !, सिद्धिसौधोपवासदम् ।।३३८ ।। मध्यरात्रे ततः प्राप्ते, विहिताराधनाविधिः । क्षुधाया बाधया साधु-विपद्य दिवमीयिवान् ।।३३९।। प्रातः कृतेषु कृत्येषु, तस्याहं सङ्घमभ्यधाम् । ऋषिघातो मयाकारी-त्यद्य मेऽनशनं ततः ।।३४०।। सङ्घोऽभ्यधाद् व्यधायीदं, त्वया तद्धितकाम्यया । तत्ते किमपि कर्तव्यं, प्रायश्चित्तं न विद्यते ।।३४१।। ततोऽहमिति वच्मि स्म, नैवं मम विनिश्चयः । शुद्धं मन्या तदाहं स्यां, साक्षादाख्यति चेजिनः ।।३४२।। कायोत्सर्गेण सङ्घना-कृष्टा शासनदेव्यथ । एत्य बद्धाञ्जलिः प्रोचे, ब्रूत कार्य कारोमि यत् ।।३४३।। सङ्घोऽवादीदिमामार्यां, यक्षां नय जिनान्तिके । कायोत्सर्गेण निर्विघ्न-गत्यै यूयं स्थ सावदत् ।।३४४।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574