Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 550
________________ श्रीदशवैकालिकसूत्रम् तदुक्ते कथिते ताभ्या-मेत्य सङ्घः प्रसत्तिमान् । स्थूलभद्रादिसाधूनां प्रेषीत् पञ्चशतीं ततः ।। २१७ ।। गतास्ते प्राणमन् सूरीन्, सूरयोऽपि मुदं दधुः । ऊचुश्चेति प्रसादोऽयं, महान् सङ्खेन नः कृतः ।। ३१८।। अथ तेभ्यो गुरुर्नित्यं, यथोक्ता वाचनां ददौ । औनोदर्यं परं तेषां, तावता नैव निर्वृतिः ।। ३१९।। ततश्चालोच्य सर्वेऽपि, स्थूलभद्रमुनिं विना । स्थित्वालं वाचनात्यल्पे-त्युद्भज्यागुर्यथागतम् ।।३२० ।। श्रीस्थूलभद्र एवास्था-दनिर्विन्नो महामनाः । अनिर्वेदः श्रियो मूल- - मिति निध्याय चेतसि ।।३२१।। अष्टभिर्वत्सरैरष्ट-पूर्वीमध्यैष्ट तत्र सः । त्वमप्यसि किमुद्भग्न, इत्युक्ते गुरुणाऽवदत् ।।३२२।। प्रभोऽहमस्मि नोद्भग्नः, किन्त्वधीतं मया कियत् ? । ऊचुस्ते बिन्दुमध्यैथाः, समुद्रस्त्ववशिष्यते ।।३२३।। पूर्णप्रायमिदं मेऽस्ति, ध्यानं तन्मा स्म खिद्यथाः । यथेच्छमथ ते दास्ये, वाचना याचनाधिकाः ।। ३२४ ।। पूर्णे ध्याने महाप्राणे - ऽधीयन् स्वैरं गुरोस्ततः । स्थूलभद्रो द्विवस्तून दशपूर्वी तदाभवत् ।।३२५ ।। . विहारक्रमयोगेन श्रीभद्रबाहुसूरयः । आगत्य पाटलीपुत्र - मुद्याने समवासरत् ।।३२६।। ज्ञात्वायातान् गुरून् यक्षा-दयः साध्व्योऽथ वन्दितुम् । आययुः स्थूलभद्रस्य, स्वसारः सारचेतसः । । ३२७ ।। गुरून् नत्वाभ्यधुः क्वास्ते, स्थूलभद्रमहाऋषिः ? । लधुदेवकुलेऽस्तीह, गुरुस्तासामचीकथत् ।।३२८।। तं नन्तुमथ चेलुस्ता, प्रेक्ष्यायान्तीर्मुनिः स तु । सिंहरूपं विकृत्यास्ते, लब्धिं दर्शयितुं निजाम् ।। ३२९ ।। ०कृ० ६-१०, अयंपाठः १० टिप्पण्यामपि ।। Jain Education International For Personal & Private Use Only ४९७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574