Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४९० - श्रीतिलकाचार्यविरचितटीकायुतम्
स्पर्धया स्थूलभद्रस्य, गृह्णात्येवमभिग्रहम् । गुरुस्तमुपयुज्याह, वत्स ! मैवमभिग्रही ।।२२७ ।। स्याद् भूभारधुरीणश्चेद्, भूनागः शेषनागवत् । . नावा चेद् वालुकामय्या, तीर्यतापारवारिधिः ।।२२८ ।। स्थाल्या मदनमा च, भवेद् रसवती यदि । ग्रीष्मे ग्रंक्षणगेहे स्यात्, तापनिर्वापणं यदि ।।२२९॥ . ततो भवानपि भवे-दित्यभिग्रहसाधकः । न सामान्योऽभिग्रहोऽय-मतिदुष्करदुष्करः ।।२३०।।
न हि मे दुष्करोऽप्येष, कथं दुष्करदुष्करः । ततोऽवश्यं करिष्येऽह-मित्यूचे स पुनर्गुरुम् ।।२३१ ।। भावी ते प्राक्तपो भ्रंश-स्तत्रगस्येत्यवग् गुरुः । . जिगीषुर्नूतनं द्यूती, पुराणमपि हारयेत् ।।२३२।। किञ्च श्रीस्थूलभद्रेण, सार्द्ध स्पर्धास्तु कात्र च ? । ' एकैक एव युष्माभिः, पालितो यदभिग्रहः ।।२३३।। पञ्चेषुः पञ्चवक्त्रः स्त्री-कटाक्षो दृग्विषोरगः । . चित्रौकः कूपमण्डूका-सनं त्रिष्वप्यसौ स्थितः ।।२३४ ।।
अवमत्य गुरोर्वाच-महंयुः स तपोधनः । उद्दामस्थामकामौकः, कोशाधाम जगाम सः ।।२३५ ।। दध्यौ कोशा स्थूलभद्र-स्पर्द्धयाऽसाविहागमत् । अजानान इवात्मानं, क्व कस्तूरी ? क्व कर्दमः ? ॥२३६।। तथापि तं सा प्राणंसीद्, वसत्यैतेन याचिता । तां चित्रशालिकां तस्या-र्पयत् तत्र विवेश सः ।।२३७ ।। अदृष्टपूर्वी तादृक्षं, चित्रं पश्यन्नितस्ततः । बभ्राम सर्वतस्तत्र, ग्राम्यवन्नगरं गतः ।।२३८ ।। तं भुक्तषड्रसाहारं, ययौ कोशा परीक्षितुम् ।
मृगाक्षीं वीक्ष्य तादृक्षां, तां मुनिः क्षुभितः क्षणात् ।।२३९ ।। * ०यया २ ।। - प्रक्षण० ४.५, मर्षण ०६-९ ।। १. सघन० १० टि० ।। २. सिंहः १० टि० ।। 0 ०क्ष
१.३.१०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574