Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
श्रीदशवैकालिकसूत्रम्
४९१ आहारैस्तादृशैस्तैस्तै-स्तादृश्यापि च वेश्यया । स्थूलभद्रं विना कोऽन्यः, क्षोभं याति न मानवः ? ।।२४०।। भोगार्थी प्रार्थनां कुर्वन्, कोशयैवमभाष्यत । वयं वेश्यास्तपोराशे !, न वश्याः स्युर्धनं विना ।।२४१ ।। मुनिरप्यवदन् मुग्धे !, कुतो दर्शनिनां धनम् । किं पाषाणे भवेद् वल्क: ?, किं स्याद् वियति कर्षणम् ?।।२४२।।
नेपालनृपतिर्लक्ष-मूल्यकं रत्नकम्बलम् । अपूर्वमुनये दत्ते, सावदत् तदुपानय ।।२४३।। अन्तःस्मरे बहिर्वारा-धारे वर्षति सर्वतः । शल्यमानः शरासारैः, पातोत्पातीव दुर्दरः ।।२४४ ।। व्रतहंसविनिर्मुक्त-मानसः स मुनिर्ययौ । जिनाज्ञावन्नदीरुल्ल-चयन् नेपालमण्डलम् ।।२४५।। तत्र नेपालभूपाला-लब्ध्वासौ रत्नकम्बलम् । निक्षिप्य वंशदण्डान्त-वेगेन ववले ततः ।।२४६।। अन्तराले चौरचरः, कीरः शैलाग्रपञ्जरे । ऊचे भिल्लानहो ! लक्षं, याति धावत धावत ।।२४७।। एयुभिल्लास्तमालोक्या-किञ्चन तेऽमुचंस्ततः । पुनरूचे शुको भिल्लान्, लक्षं गच्छति गच्छति ।।२४८।। भूयोऽपि तैः स धृत्वोचे, तव पार्श्वेऽस्ति किञ्चन । सत्येयं शुकगीति, ज्ञातुं त्वं पृच्छ्यसे वदः ।।२४९।। अभयं ते न ते लक्ष-मप्यादास्यामहे वयम् । सोऽथाभ्यधात् पुरस्तेषां, यथावृत्तां निजां कथाम् ।।२५०।। मुक्तस्तैः कृपया सोऽथ, क्षेमेणाऽगानिजं पुरम् । कोशाया आर्पयद् रत्न-कम्बलं स्वभ्रशम्बलम् ।।२५१।। कोशा चन्दनिकापङ्के, क्षिप्रमेव तमक्षिपत् ।
शेमुष्या पारिणामक्या, प्रतिबोधयितुं मुनिम् ।।२५२।। •०शि० १.३.४ ।। • दृषदि ६-१० ।। - सुभ० ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। - प्रतिबोधयितुं साधुं, पारिणामिकधीवरा (रिव.५) २.५-१०, अयं मूलपाठ: १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574