Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४९२ - श्रीतिलकाचार्यविरचितटीकायुतम् ।
मुनिरूचे महामूल्यः, क्षिप्तः कथमसाविह ? । रक्षता जीवितमिव, मया नीतोऽत्र कष्टतः ।।२५३।। कोशावक् कम्बले पङ्क-क्षिप्ते किं मूढ ! दूयसे ? । दूयसे किं न चारित्रं ?, क्षेप्स्यन् विषयकर्दमे ।।२५४।। कम्बलस्यास्य विदधे, मूल्यं लक्षं परीक्षकैः । चारित्रस्य तु नो मूल्यं, हन्त ! चिन्तामणेरिव ।।२५५।। . . स्त्रीणां चन्दनिकाप्राय-कायानां सङ्गमेन किम् । पवित्रं मूर्ख ! चारित्रं, मलिनीकुरुषे कथम् ? ।।२५६।। कोशाया देशनामेनी, निशम्य प्रतिबुद्धवान् । मुनिः कोशामुवाचैवं, गुरुस्त्वमसि मेऽधुना ।।२५७।। नरके निपतन्तं मां, त्वमाद्योद्धृतवत्यसि । . भ्रश्यन्मव्रतहर्म्यस्या-वष्टम्भस्तम्भिकाऽभवः ।।२५८ ।। यद्वाराज्ञामप्यातपे च्छाया, श्रीकरी यद्वा श्रीकरी न किम् ? । तेषामेव न किं ध्वान्ते, दीपिका मार्गदीपिका ? ।।२५९।। एवं ममापि योषापि, जाता त्वमुपकारिणी । भवतापस्य विच्छेदात्, सन्मार्गे न्यसनादपि ।।२६० ।। जाने श्रीस्थूलभद्रस्य, बोधदीपोऽस्ति ते हृदि । तद्वाग्रसाच्च कल्याणाः, सप्तापि तव धातवः ।।२६१।। अवबुध्य प्रबुद्धन्तं, कोशा साधुमवोचत । ब्रह्मव्रतस्थयाप्येव-मियन्तं समयं मया । ।।२६२।। एतावान् विहितः खेदः, प्रतिबोधकृते तव । क्षिप्तं स्यन्दनिकायां स्यान्-मलिनं वसनं शुचि ।।२६३।। पूर्वं त्रुटितकर्णस्य, कृते शस्त्रेण तत्क्षणे । कुण्डलाधारकृत् पश्चात्, सन्धिबन्धो विधीयते ।।२६४ ।। मिथ्या दुःकृतमेतर्हि, क्षमेथास्त्वं ममाधुना ।
यन्नाद्रक्षं चित्तदुग्धं, विषयौतोरितो मुने ! ।।२६५।। * रक्षित्वा ६-१० ।। ॐ नामाकर्ण्य ३-५ ।। ० करी स्यात् ६-१० ।। १. ०बिडालात् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574