Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 540
________________ श्रीदशवैकालिकसूत्रम् ४८७ कुम्भकल्पोत्तमाङ्गस्या-धारवत् कण्ठकन्दलः । वटपादपवद् बाहू, पाणी चैरण्डपत्रवत् ।।१८८।। दोषाणां हृदयावासे, सङ्कटत्वाद् विनिर्मितौ । वक्षोजौ वेधसा वस्तुं, मालापवरकाविव ।।१८९।। शरीरसदनश्रोतो-रूपरोमावलेः पुरः । कश्मलोदकभृत्कूप-सनाभिर्नाभिरप्यसौ ।।१९०।। स्त्रीणां वपूंषि चेतांसि, वचांस्यपि महात्मनः । त्रीण्यप्येतानि निन्द्यानि, त्रिवली कथयत्यदः ।।१९१।। मध्यदेशोऽपि तुच्छोऽयं, स्त्रीणां वदति तुच्छताम् । जघनं रमणं चापि, शकृन्मूत्रापवित्रिते ।।१९२।। अस्याश्चरणजङ्घोरु-युगलीयुतमौलिका । उत्फणाहिद्वयीवेयं, ग्रसितुं युवमानसम् ।।१९३।। ध्यानसेतुमिमं बद्ध्वा, तस्यां लावण्यवारिघौ । साधुर्विवेकवैराग्य-प्रमुखैर्वानरैर्वृतः ।।१९४ ।। दशावस्था दशग्रीवं, त्रिलोकीतलकण्टकम् । कूटत्रिकूटशैलाग्र-चित्तलङ्कापुरीं गतम् ।।१९५।। चिन्ता द्रष्टुं वाञ्छा, दीर्धं निःश्वसनकं ज्वरो दाहः । भक्तारोचनमूर्छा-न्मत्तत्वाँज्ञानमरणानि दश कामावस्थाः ।।१९६।। आर्या . .हत्वा श्रीकामराजेशं, सीतामिव जयश्रियम् । रामवज्जगृहे साधु, दुर्ग्रहं किं महीयसाम् ?।।१९७।। हते कामग्रहेऽमुष्या, मन्त्रिपुत्रेण साधुना । प्रणामव्याजतः कोशा, पात्रं धात्र्यां पपात तत् ।।१९८ ।। निर्दोषा सोल्लसत्तोषा, साधुवृत्तचमत्कृता । रोमाञ्चितवपुः स्तोतु-मारेभे रभसादिति ।।१९९।। सम्प्रत्यत्र त्वमेवासि, नापरो मुनिकेसरी । येनैव लीलया व्यालः, कामकुम्भी निशुम्भितः ।।२०० ।। १. विष्टा १० टि० ।। * ०पु० १-४, ०४० ५ ।। २. रामपक्षे इव १० टि० ।। . ०ता० ६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574