Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 536
________________ ४८३ श्रीदशवैकालिकसूत्रम् तपस्विनां त्वादृशाना-मिदमेव तपोवनम् । श्राविकामद्विधैवेति, युक्तासौ वेधसः कृतिः ।।१३९।। पादोऽवधार्यतां तत्रे-त्युक्तेऽनुज्ञाप्य तां मुनिः । सम्भावयन् रिपुं तत्र, कृतशास्रपरिश्रमः ।।१४०।। चित्रशालाङ्कफलके, तं विजेतुममर्षणः । ध्यानासिं निःप्रतीकारं, स्फारयन् स्फुरिताधरः ।।१४१।। पूर्वजानां च तद्वैरं, गुरुभिः कथितं स्मरन् । प्रविवेश दृढावेशः, कामं कामभटं प्रति ।।१४२।। कोशा प्रष्टुं मुनिं चेटी, प्रेषयद् भोजनक्षणे । सञ्चार्यतां रसवती, विहरिष्यथ वा प्रभो ! ।।१४३।। सोऽवदद् विहरिष्यामि, तर्हि पादोऽवधार्यताम् । विहर्तुं मुनिरायासीत्, पश्यन् पदात् पदस्थितिम् ।।१४४।। ससम्भ्रमं स्वयं कोशा, यथा पूर्वमभोजयत् । तथा सर्वरसाहारान्, सप्रेम प्रत्यलाभयत् ।।१४५।। क्षीणस्य स्वसहायस्य, तद्वक्षसि मनोभुवः । रसायनं किलेदृक्षा-हारदानच्छलाद् ददौ ।।१४६।। भस्त्रिकावस्त्रवत् सर्प-बिलवद् व्रणपिण्डवत् । अविदत् स्वादमाहारं, सारं षड्भी रसैरपि ।।१४७ ।। अगृध्रुः सर्वमादाय, भुक्तोऽसौ विधिपूर्वकम् । भुक्तोत्तरविधिं कृत्वा, स्वाध्यायध्यानवानभूत् ।।१४८।। 'ऊचे कोशा सखीमेवं, सुकुमारः प्रियो मम । सुखी सदा व्रतार्हास्तु, कर्कशा एव देहिनः ।।१४९।। यतः कोमलं कदलीपत्रं, करपत्रं सहेत किम् ? । बालं मृणालं किं सौध-स्तम्भसंरम्भमुद्हेत् ? ।।१५० ।। किं दीपेऽञ्जनपाताय, विशदकुमुदं भवेत् ? । युक्ता मुक्ताकणाः स्त्रीणां, किं स्युः खण्डनपेषणे ? ।।१५१।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574