Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
श्रीदशवैकालिकसूत्रम्
४८१ परं बालकवद् याचे, पूज्यपादाः सुखादिकाम् । भवतामन्तिके किञ्चित्, अल्पमात्रमभिग्रहम् ।।११३।। गुरुरूचे महासत्त्व, सत्त्ववानसि चेतसि । सुकुमारमशक्तं तु, वपुस्तेऽभिग्रहग्रहे ।।११४ ।।
स्वामिन्नात्मानुमानेन, मार्गयिष्याम्यभिग्रहम् । स एवोत्पाद्यते भारो, निर्वोढुं शक्यते हि यः ।।११५ ।। स्वामिन्नत्रैव कोशाया, विलासिन्या निवेशने । मकरध्वजराजस्य, विलासानमिवौकसि ।।११६ ।। चित्रशालागृहे तत्र, स्वर्विमानापमानिनि । वात्स्यायनोक्तैश्चित्रैश्च, शान्तस्वान्तापहारिणि ।।११७ ।। नित्यं विकृतिभिः षड्भि-रप्यहं कृतभोजनः । गृह्णन् सर्वरसाहार-मपि शय्यातरीगृहे ।।११८ ।। अष्टम्यादिष्वपि तपो-ऽकुर्वन् पर्वतिथिष्वपि । स्थास्यामि चतुरो मासा-नित्ययं मेऽस्त्वभिग्रहः ।।११९ ।। आकर्ण्य गुरुरुत्कर्ण-स्तां तद्वाचं व्यचिन्तयत् । ईदृग्विधोऽपि किमयं, चारित्राद् विघटिष्यते ? ।।१२० ।। रवेरपि तमस्तोमः, सन्तापः, शीतगोरपि । कर्पूरादपि दुर्गन्धो, जलादपि प्रदीपनम् ।।१२१।। पुष्करावर्तकादब्दात्, किं स्यादङ्गारवर्षणम् ? । पीयूषादपि मृत्युः किं ?, व्रतलुप्तिरितोऽपि हि ।।१२२।। . पितुः कुले गुरुकुले, सुधाकरकरोज्वले । प्रदास्यति श्रुतज्ञोऽपि, मषीकूर्चकमेष किम् ? ।।१२३।। श्रुतज्ञानेनोपयोगं, दत्वा विज्ञातवान् गुरुः । तदभिग्रहनिर्वाहं, शिखासहितमद्भुतम् ।।१२४ ।। ततो वीरव्रतेनास्य, परं विस्मयमागतः ।
बभूवोत्पुलकवपु-घाराहतकदम्बवत् ।।१२५ ।। * बालोऽपि वः पूज्याः, पार्श्वयोचे सुखादिकाम् । ततोऽभिग्रहमात्रस्य, दाने मेऽपि प्रसीदत । २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574