Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४६९
श्रीदशवैकालिकसूत्रम् ततश्च समये प्राप्ते, वर्षा इव घनाघनम् । तनयं जनयामास, सा स्वचित्ताब्जभास्करम् ।।४८।। अथोचे स्वजनैरस्या, आशातन्तुसुतोऽभवत् । द्वादशेऽह्नि ततस्तस्य, सुतस्योत्सवपूर्वकम् ।।४९।। कथितं पृष्टया मात्रा, मनागस्तीति यत्पुरा । ततो मनक इत्यस्या-भिधानं ददति स्म ते ।।५०।। मातुर्मनोरथैः सार्धं, वर्धमानः स दारकः । जातोऽष्टवार्षिकोऽप्राक्षीन्, मातरं कुत्र मे पिता ? ।।५१।। सावदद् वत्स ते वप्ता, जग्राह व्रतमार्हतम् । ततो नंष्ट्वा प्रतस्थे स, गन्तुं स्वपितुरन्तिके ।।५२।।
इतश्च गुरुभिर्ज्ञात्वा, सर्वसूरिगुणान्वितः । स्थापितः स्वपदे शय्य-म्भवो भवभयापहृत् ।।५३।। स्वयं देवान् गुरून् नत्वा, स्मृत्वा पञ्चनमस्कृतिम् । क्षमयित्वा जगज्जन्तून्, गुरवत्रिदिवं ययुः ।।५४।।
अथ शय्यम्भवः सूरिः, सहस्रांशुरिवोदितः । जगाम विहरंश्चम्पां, भव्याब्जानि विकाशयन् ।।५।। दारकः सोऽपि चम्पायां, गतपुण्यैरिवेरितः । आचार्यैरपि संज्ञाभू-गतैदृष्टस्तदैव सः ।।५६।। आचार्या वन्दितास्तेन, पश्यन्तस्तेऽपि तं सुतम् । पूरिताः स्नेहपूरेण, चढूंषि ज्ञानवन्ति यत् ।।५७ ।। नेत्राण्येतानि जन्मान्य-दपि लोके स्मरन्ति हि । विकसन्ति प्रिये दृष्टे, मुकुलन्त्यप्रिये पुनः ।।५८ ।। पश्यतो दारकस्यापि, स्नेहोऽभूत् तान् गुरून् प्रति । एवमन्योन्यसम्बन्धः, स्नेहेनावेदितस्तयोः ।।५९।। पृष्टोऽथ गुरुभिर्भोस्त्व-मागतोऽसि कुतः सुतः ? ।
सोचे राजगृहादागा-माचार्यः पुनरोच्यत ।।६०।। १. शिशुः १०. टि०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574