Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४७४ श्रीतिलकाचार्यविरचितटीकायुतम्
नव्यैः काव्यैरहं भव्यैः, स्तवीमीति ममाग्रतः । किमसत्यं वदत्येष, राजा मन्त्रिणमूचिवान् ।।२५।। मन्त्र्यूचे देव ! वः प्रात-रनेन पठितान्यहम् । पाठयिष्यामि पुत्र्यः स्वा-स्तदैवान्यत् किमुच्यते ?।।२६।। सप्ताऽऽसन् मन्त्रिणः पुत्र्यः, एकद्वित्र्यादिसंस्तवाः ।। यथाज्येष्ठं महाप्राज्ञाः, पीयूषमधुरस्वराः ।।२७।। यक्षाद्या यक्षदत्तान्या, भूताथ भूतदत्तिका । एणा वेणा च रेणेति, सप्तरूपेव भारती ।।२८।। . उपराजं द्वितीयेऽह्नि, नीत्वा मन्त्रिवरेण ताः । ब्राह्मयाद्या मातर इव, स्थाप्यन्ते स्म पटान्तरे ।।२९।। पपाठाष्टोत्तरशतं, श्लोकान् वररुचिर्नवान् । यथाज्येष्ठं पठन्ति स्म, पुत्र्यस्तास्तदनन्तरम् ।।३०।। .
अथारुचिर्वररुचौ, दानरोधं व्यधान्नृपः । मन्त्रिणो हि विषाण्यारो-पयन्त्युत्तारयन्ति च ।।३१।। ततो वररुचिर्गङ्गा-जले यन्त्रममण्डयत् । दीनाराष्टशतं तत्र, पुष्पपूजादिवन्यधात् ।।३।। गङ्गादेवीं प्रगे स्तुत्वा, यन्त्रे तेनांहिचालिते । निर्माल्यमिव दीनाराः, पतत्युत्पत्य तत्करे ।।३३।। चक्रे चैवं सदा दम्भं, लोकस्तेनैष विस्मितः । तञ्चाकर्ण्य जनाद् राजा, मन्त्रिणस्तदचीकथत् ।।३४ ।। मन्त्र्यूचे सत्यमेतञ्जेद्, रक्ष्यते स्वः स्वयं ततः । राजाप्यमस्त तस्योक्तं, युक्तं को वा न मन्यते ? ।।३५।। अनुशिष्य चरं प्रेषीत्, प्रदोषे तत्र मन्त्रिराट् । चरस्तटवने गत्वा, कूर्मवनिश्चलस्थितः ।।३६।। गत्वा सुधीस्तदाच्छन्न-मारोप्य स्वधुनीजले ।
दीनारग्रन्थिमुत्खात-शालिवद् गतवान् गृहे ।।३७।। १. प्रतिरोपित० १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574