Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
४५८ . श्रीतिलकाचार्यविरचितटीकायुतम्
जिणवयणरए अतितिणे, पडिपुत्राययमाययट्ठिए ।
आयारसमाहिसंवुडे, भवइ य दंते भावसंधए ।।५।।
जिनवचनरतः-आगमे कृतासक्तिः । अतिंतिन:-केनापि किमप्युक्तः सन्न पुनः पुनः ओषणशीलः । परिपूर्ण:-सूत्रादिना, आयतम्-अत्यन्तम् । आयतो दीर्घा, लक्षणया मोक्षस्तदर्थी-आयतार्थी । आचारसमाधिसंवृत्तः-आचारे यः समाधिस्तेन स्थगिताश्रवद्वारः। भवति च दान्तः-इन्द्रियनोइन्द्रियदमकः । भां-प्रभां, जीवस्य स्वाभाविकी ज्योतीरूपाम्, अवयति-प्रापयति यः, अनेकार्थत्वाद् धातूनां, स भावो मोक्षः, तं सन्धत्तेऽन्यतोऽपि चेति डप्रत्यये भावसन्धः, स एव भावसन्धकः-आत्मनो मोक्षासन्नत्वकारी ।।
सर्वसमाधिफलमाहअभिगम्म चउरो समाहिओ, सुविसुद्धो सुसमाहिअप्पओ । विउलहियसुहावहं पुणो, कुबइ सो पयखेममप्पणो ।।६।।
अभिगम्य-विज्ञायासेव्यः । चतुरः समाधीन्-अनन्तरोक्तान् । सुविशुद्धःमनोवाक्कायैः । सुसमाहितात्मकः-संयमे । विपुलं-विस्तीर्णं, हितं-वर्तमानानागतकलयोः पथ्यं, सुखं, आवहति प्रापयति, यत्तद् विपुलहितसुखावहम् । पुनः । पदम्स्थानम्। क्षेमम्-शिवम् । करोति आत्मनः सः- साधुः ।।
एतदेव स्पष्टयतिजाइमरणाओ मुई, इत्थत्थं च चयाइ सव्वसो । सिद्धे वा भवइ सासए, देवे वा अप्परए महिड्डिय त्ति बेमि ।।७॥
जातिमरणात्-जन्ममृत्युरूपात् संसारात् मुच्यते । इत्थं नारकादिव्यपदेशबीजं, वर्णसंस्थानादिभिः प्रकारैः स्थितम्, इत्थंस्थम् । तञ्च त्यजति । सर्वश:-सर्वप्रकारैः। अपुनर्ग्रहणतया सिद्धो वा भवति शाश्वतः । देवो वाऽल्परजाः-प्रतलकर्मा । महद्धिकः-अनुत्तरवैमानिकादिरेकावतारः । इति ब्रवीमीति प्राग्वत्
।। विनयसमाध्यध्ययने चतुर्थोद्देशकः ।। । समाप्ता विनयसमाध्यध्यनटीका ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574