Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 512
________________ श्रीदशवकालिकसूत्रम् ४५९ । दशमं सभिक्ष्वध्यध्यनम् ।। अनन्तराध्ययने आचारप्रणिहितो यथोक्तविनयसम्पन्नो भवतीत्युक्तम् । अत्र चैतेषु नवस्वध्ययनेषु यो व्यवस्थितः स सम्यग् भिक्षुरिति, अनेन सम्बन्धेनायातं सभिक्ष्वध्ययन व्याख्यायते । तस्य चेदमादिसूत्रम् निक्खम्ममाणाइ बुद्धवयणे, निचं चित्तसमाहिओ भविजा । इत्थीण वसं न यावि गच्छे, वंतं नो पडियायए स भिक्खू ।।१।। निःक्रम्य-प्रव्रज्य । आज्ञया-सद्गुरूपदेशेन । बुद्धवचने-सर्वज्ञप्रवचने । नित्यं चित्तसमाहितः-चित्तेनातिप्रसन्नो भवेत् । चित्तसमाधाने च स्त्रीवशस्य वान्तमापिबतश्च न स्यात्-अतस्तान्निषेधयति, स्त्रीणां च वशं न गच्छेत्, तदायत्तो न भवेत्, तद्वशो हि वान्तं विषयरसं प्रत्यापिबति, तं च यो न प्रत्यापिबति स भिक्षुः । तस्माद् भिक्षुणा त्रियो दूरतस्त्याज्या : ।। तथा- .. पुढविं न खणे न खणावए, सीओदगं न पिवे न पिवावए । अगणिसत्थं जहा सुनिसियं, तं न जले न जलावए स भिक्खू ॥२॥ पूर्वार्धं स्पष्टम् । उत्तरार्धस्यार्थः । अग्निः-षट्जीवनिकायघातकः । यथा शस्त्रम्। सुनिशितम्-सुतीक्ष्णं, खड्गादि । तं न स्वयं ज्वलयति । न परैः ज्वालयति। नान्यं ज्वालयन्तमनुजानाति स भिक्षुः ।। ' आह परः-षड्जीवनिकायिकादिषु बहुष्वध्ययनेष्वयमर्थोऽभिहितः किं पुनरुक्त:? इत्युच्यते-तदुक्तार्थानुष्ठानपर एव भिक्षुरितिज्ञापनार्थमिति न दोषः ।। तथाअनिलेण न विए न वियावए, हरियाणि न छिंदे न छिंदावए । बीयाणि सया विवजयंतो, सचित्तं नाहारए स भिक्खू ।।३।। अनिलेन हेतुना-अनिलनिमित्तं, तालवृन्तादि । स्वयं न वीजयति । न परैः वीजयति । नान्यं वीजयन्तमनुजानाति । न हरितानि छिनत्ति स्वयम् । न परैः छेदयति। नाप्यन्यं छिन्दानमनुजानाति । बीजानि सदा विवर्जयेत्-सङ्घट्टनादिक्रियया। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574