Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh
View full book text
________________
श्रीतिलकाचार्यविरचितटीकायुतम्
१
पुरं राजगृहं रोज-प्रतिमं काम्यमण्डलम् । सदानभोगं सद्वृत्तं, शुद्धवर्णं स्फुरन्मृगम् ।।९।। पुरे तत्र निरैक्षिष्ट, भट्ट शय्यम्भवाभिधम् । विकसत्कान्तिकल्लोलं, माणिक्यमिव रोहणे || १० || साधुवृन्दावृतस्तत्र, तदागात् प्रभवप्रभुः । आरामं मण्डयामास, कल्पद्रुरिव पुष्पितः ।। ११ । । शय्यम्भवस्तदानीं च, मेलितानेकयाज्ञिकः । यज्ञमज्ञकृतोत्साहं, यज्ञवाटेऽस्ति कारयन् ।।१२।। साधुसङ्गाटकं तत्रा - नुशिष्य प्रेषयत् प्रभुः । शय्यम्भवं भवाम्भोधे-रुद्धर्तुं करुणापरः ।।१३।। अथोल्लसद्वन्दनमालिकाङ्क-द्वारं समुत्तम्भितकेतुदण्डम् । चखालबद्धच्छगलं च वेदि-मध्येद्धधूमध्वजधूममालम् ।।१४।। उपजातिः यज्ञाङ्गवस्त्वर्पणधावमान-सोल्लुण्ठभूयिष्ठवटुं समन्तात् समुच्छलद्वैदिकमन्त्रवर्णो-दात्तस्वनानन्दितयाज्यवर्गम् ।।१५।। उपजातिः
1
४६६
दृष्ट्वा तौ श्रमणौ यज्ञ-पाटं पाटवशालिनौ ।
भिक्षार्थमिव गत्वान्त-र्धर्मलाभमवोचताम् ।।१६।।
.
याज्ञिका बटुकानूचुः, शुद्रौ कथमिह । यातुधाना इवैतौ यद् - यज्ञविध्वंसकारिणी ।। १७ ।। निस्सारयत तन्मक्षु, मैषां स्पृष्टिर्भवत्विह । निःकासितौ ततस्तौ तै र्बटुभिर्यज्ञवाटतः ।। १८ ।। शय्यम्भवं श्रावयितुं, तौ निर्यान्तावथोचतुः । अहो ! कष्टमहो ! कष्टं, तत्त्वं विज्ञायते न हि ।। १९ ।। शय्यम्भवोऽपि तद्वाचं, सुधारससहोदराम् । द्वारदेशस्थितः श्रुत्वा, शुद्धात्मा दध्यिवानदः ।। २० ।। शान्ता दान्ता महात्मानः, शुद्धचित्तास्तपस्विनः । एते वदन्ति नासत्यं, सर्वसत्त्वहितैषिणः ।।२१।। १. चन्द्रविमानम् १० टि० ।। १० टि० ।। ४. दीप्ताग्निधूममालम् १० टि० ।। ५. राक्षसाः १० टि०
Jain Education International
गृहंकिल सुम० २.६ १० ।। २. पशुम् १० टि० ३. यज्ञीयपशुबन्धनकाष्ठम्
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574