Book Title: Dashvaikalik Sutra
Author(s): Somchandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 515
________________ ४६२. श्रीतिलकाचार्यविरचितटीकायुतम् एषूपसर्गेषु सत्स्वपि समसुखदुःखः सहश्च यः - अचलितसामयिकभावः । स भिक्षुः ।। एतदेव स्पष्टयति पडिमं पडिवज्जिया मसाणे, नो भीयए भयभेरवाई दिस्स । विविहगुणतवोरए नियं, न सरीरचाभिकंखई स भिक्खू ।। १२ ।। 1 प्रतिमाम्-कायोत्सर्गाभिग्रहरूपाम् । प्रतिपद्य । स्मशाने न बिभेति भैरवभयानि-रौद्रातङ्ककारीणि । वेतालादिरूपशब्दादीनि दृष्ट्वा । विविधगुणतपोरतश्च नित्यम्गुणाः-मूलोत्तररूपाः, तपः-अनशनादि, तत्र रतः । न शरीरमभिकाङ्क्षति-उपसर्गादिषु सत्स्वपि न शरीरमपेक्षते यः, स भिक्षुः ।। कि च असई वोसट्टचत्तदेहे, अकुट्ठे व हए व लूसिए वा । पुढविसमे मुणी हविज्जा, अनियाणे अकोउहल्ले जे स भिक्खू ||१३|| - असकृत्-सर्वदा । व्युत्सृष्टत्यक्तदेहः - व्युत्सृष्टः- प्रतिबन्धाभावेन, त्यक्तः द्विभूषाद्यकरणेन देहो येन स तथा । आक्रुष्टो वा दुर्वचनैः । हतो वा यष्ट्यादिना । लुषितो वा- तस्कराद्यैरुपध्यपहरणेन श्वशृगालव्याघ्रैः शरीरापहारेण । पृथ्वीसमः सर्वसहो मुनिर्भवति । अनिदानः-भाविफलाशंसारहितः । अकुतूहल:-नटाद्यालोकनादिषु । यः स भिक्षुः ।। तथा अभिभूय कण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । विइत्तु जाईमरणं महाभयं तवे रए सामणिए जे स भिक्खू ।।१४।। अभिभूय - पराजित्य अधिसह्य । परीषहान् क्षुधादीन् । कायेन न मनोवाग्भ्यामेव । समुद्धरति-उत्तारयति । आत्मानम् । जातिपथात्-संसारमार्गात् । विदित्वा । जातिमरणं महाभयम् । तपसि रतः । श्रामण्ये - श्रमणसम्बन्धिनि । यः स भिक्षुः ।। I तथा हत्थसंजए पायसंजए, वायसंजए संजइंदिए । अज्झप्परए सुसमाहियप्पा, सुत्तत्थं च वियाणई जे स भिक्खू ।। १५ ।। हस्तसंयतः, पादसंयतः, वाक्संयतः - कारणं विना कूर्मवल्लीनः । संयतेन्द्रियः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574