________________
प्रमेयचन्द्रिका टीका श० १२ ३०५ सू०२ प्राणातिपातादिविरमणनिरूपणम् १८३ मज्ञप्ताः इति भावः । गौतमः पृच्छति - 'पुढ विकाक्ष्य पुच्छा' हे मदन्त ! पृथिवीकायिकाः कतिवर्णाः, कतिगन्धाः, कतिरसाः, कतिस्पर्शाः प्रज्ञप्ताः इति पृच्छा, भगवानाह - 'गोयमा ! ओरालियतेयमाई पडुच्च पंचचन्ना जाव अट्ठफासा पण्णत्ता' हे गौतम! पृथिवीकायिकाः औदारिकतेजसानि शरीराणि प्रतीत्य- आश्रित्य - औदारिकतैजसशरीरपुद्र का पेक्षयेत्यर्थः पञ्चवर्णाः यावत् द्विगन्धाः पश्चरसाः, अष्ट स्पर्शाः प्रज्ञप्ताः 'कम्मगं पडुच्च जहा नेरइया' कार्मणशरीर मतीत्य - आश्रित्य कार्मणशरीरपुद्गला पेक्षयेत्यर्थः पृथिवीकायिकाः यथा नैरयिकाः पञ्चवर्णादि चतुःस्पर्शान्ताः प्रतिपादिता स्तथैव पञ्चवर्णाः, द्विगन्धाः, पञ्चरसाः, चतुःस्पर्शाः प्रतिपत्तव्याः, 'जीनं पडुच्च तहेच' पृथिवीकायिकाः जीव प्रतीत्य आश्रित्य - जीवावाले होते हैं । तथा जीव की अपेक्षा से बिना वर्ण के, विना गंध के, विना रस के और बिना स्पर्श के होते हैं ।
अब गौतम प्रभु से ऐसा पूछते हैं- पुढविकाइय पुच्छा' हे भदन्त ! पृथिवीकायिक कितने वर्णों वाले, कितने गंधोंवाले, कितने रसोंवाले, और कितने स्पर्शो वाले होते हैं ? इस प्रश्न के उत्तर में प्रभु कहते हैं'गोयमा' हे गौतम! 'ओरालियतेयगाई पडुच्च पंचवन्ना, जाव अट्ठफासा, पण्णत्ता ' औदारिक और तैजसशरीर के पलों की अपेक्षा से वे पांच वर्णों वाले, दो गंधोंवाले, पांच रसोंवाले, और भाठ स्पर्शो वाले होते हैं । 'कम्मगं पडुच्च जहा नेरइया' कार्मण शरीर के पुलों की अपेक्षा से पृथिवीकायिक नारकों के जैसा पांचवर्णो वाले, दो गंधोंवाले, पांच रसवाले और चार स्पर्शो वाले होते हैं, 'जीवं पडुच्च तहेव ' પાંચ વદ્ધિવાળાં અને ચાર સ્પૉંવાળાં હાય છે જીવની અપેક્ષાએ વિચારવામાં આવે, તે વિના વણુના, વિના ગધના, વિના રસના અને સ્પશ વિનાના હોય છે.
गौतम स्वाभीना प्रश्न - " पुढविकाइय पुच्छा " हे भगवन् ! पृथ्वी अयि । કેટલા વણુ વાળા, કેટલા ગંધવાળા, કેટલા રસવાળા અને કેટલા સ્પ વાળા હોય છે ?
महावीर अलुना उत्तर- " गोयमा ! " ३ गौतम ! " ओरालियवेयगाई पडुच्च पंचवन्ना जाव अट्ठफासा पण्णत्ते " मोहारि अने तैन्स शरीरानां પુદ્ગલેાની અપેક્ષાએ વિચાર કરવામાં આવે, તે પૃથ્વીકાયકે પાંચ વચ્ચે વાળા, એ ગંધાવાળા, પાંચ રસાવાળા અને આઠ સ્પ વાળા હાય છે. "कम्मगं पदुच्च जहा नेरइया " अर्भस्थ शरीरनां युद्धसोनी अपेक्षा मे विचार ४२वामां આવે, તા પૃથ્વીકાયિકા નારાની જેમ પાંચ વાળા, એ ગ'ધાવળા, પાંચ रसोवाणा भने थार स्पर्शोवाजा होय छे. " जीवं पडुच्च तद्देव " लुवनी