________________
प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० ८ स्पर्शनाद्वारनिरूपणम् ६१३ चक्षुरिन्द्रियघाणेन्द्रियजिह्वेन्द्रियस्पर्शनेन्द्रियमनोयोगवचोयोगकाययोगागमाणानां च ग्रहणं मवर्तते, तत्र हेतुमाह- गहणलक्खणेणं पोग्गलत्यिकाए' ग्रहणलक्षणः ग्रहणम्-आदानं लक्षणं-स्वरूपं यस्य स तथाविधः खलु पुद्गलास्तिकायो भवति, पुद्रलास्तिकायस्य औदारिफादिग्रहणस्वभावत्रत्वात् । औदारिकादीनां च पुद्गलमयत्वादिवि भावः ॥सू०७॥
___एकास्तिकाय प्रदेशस्पर्शनाबारवक्तव्यता
मूलम्-“एगे भंते! धम्मस्थिकायपएसे केवइएहि धामस्थिकायपएसेहिं पुढे? गोयमा जहन्नपए तिहिं उनोसपए छहि। केवइएहिं अहमस्थिकायपएसेहि पुढे ? गोयमा! जहन्नपए चउहिं उकोसपए सत्तहि। केवइएहिं आगासस्थिकायपएलेहि पुटे ? गोयमा ! सत्तहि। केवइएहिं जीवस्थिकायपरसेहिं पुटे? गोयमा! अणंतेहिं। केवइएहि पोग्गलत्थिकायपरहिं पुढे? गोयमा! अर्णतेहिं। केवइएहि अद्धासमएहिं पुढे ? लिय पुढे, सिय नो पुढे, जइ पुढे नियम अणतेहिं ॥ एगे भंते! अहमस्थिकाथपएसे केवइएहिं धम्मत्थिकायपएसेहिं पुढे ? गोयमा! जहन्नपए चउहि, उकोसपए सत्तहि। केवइएहिं अहम्मत्थिकापएसेहि पुढे ? जहआहारक, तैजस कामण इनके ग्रहण में, तथा श्रोत्रेन्द्रिय, चक्षुइंद्रिय, घाणेन्द्रिय, जिह्वेन्द्रिय, स्पर्शनेन्द्रिय, अनोयोग, बचोयोग, काययोग स्वासोच्छ्वास इनके ग्रहणने प्रवृत्ति होती है क्योंकि-गहणलखणेणं पोग्गलत्यिकाए' पुद्गलास्तिकाय का स्वभाव प्रहण करने का है-अर्थात् पुगलास्तिकाय द्वारा जीव औदारिफ आदि पुदलों को ग्रहण करता है ये औदारिक आदि पुगलमय हैं ॥७॥
इति प्रवर्तनद्वारवक्तव्यता ।। અહિારક, તેજસ અને કામણના ગ્રહણમાં તથા એન્દ્રિય, નેન્દ્રિય, ઘાણે ન્દ્રિય, રસનેન્દ્રિય, સ્પર્શેન્દ્રિય, મ ગ, વચન અને કાયયોગના
मा प्रवृत्त थाय थे, २ "गहणलक्खणेण पोग्गलस्थिकाए " Yखाસ્તિકાયને સ્વભાવ શહેણું કરવાનું છે. એટલે કે ઔદારિક આદિને ગ્રહણ કરવાને પુલાસ્તિકાયને સ્વભાવ છે તે ઔદારિક આદિ પુતલમય છે. શાસ્ત્રના
છે પ્રવર્તનદ્વાર વક્તવ્યતા સંપૂર્ણ