Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 741
________________ भगवतीर अथ पञ्चमोद्देशकः मारभ्यते त्रयोदशशतके पश्चमोद्देशकस्य संक्षिप्तविषयविवरणम् । किं नैरयिकाः सचित्ताहारिणः ? किंवा अचित्ताहारिणः ? किं वा मिश्राहारिणः सन्ति ? नो सचित्ताहारिणो नैरयिका भवन्ति, नो वा मिश्राहारिणो नैरयिका भवन्ति, अपि तु अचित्ताहारिणो नैरयिका भवन्ति, एवमेव असुरकुमारा. दयोऽपि अवसेया॥ नैरयिकवक्तव्यता। मूलम्-नेरइया णं भंते! किं सचित्ताहारा, अचित्ताहारा मीसाहारा ? गोयमा! नो सचित्ताहारा, अचित्ताहारा, नो मीसाहारा, एवं असुरकुमारा पढमो नेरइयउद्देसओ निरवसेसो भाणियवो, सेवं भंते ! सेवं भंते ! ति ॥सू०१॥ ___ छाया-नैरयिका खलु भदन्त ! किं सचित्ताहाराः, अचित्ताहाराः, मिश्राहाराः ? गौतम ! नो सचिताहाराः, अचिताहाराः, नो मिश्राहारा, एवम् अनुरकुमाराः, प्रथमो नैरयिकोद्देशको निरवशेषो भणितव्यः, तदेवं भदन्त ! तदेवं भदन्त इति ॥ मू०१॥ पांचवे उद्देशेका प्रारंभतेरहवें शतक से इस पंचम उद्देशक में जो विषय वर्णित हुआ हैउसका विवरणसंक्षा से इस प्रकार है-क्या नैरपिक सचित्ताहारी होते है? या प्रचित्ताहारी होते है ? या मिश्राहारी होते है ? नैरयिक सचित्ता. हारी नहीं होते हैं, और न वे मिश्राहारी होते हैं किन्तु अचित्ताहारी होते हैं। इसी प्रकार से अनुकुमार आदि के संबंध में भी जानना चाहिये। પાંચમા ઉદ્દેશાને પ્રારંભ– તેરમાં શતકના પંચમાં ઉદ્દેશકમાં જે વિષયનું પ્રતિપાદન કરવામાં म.व्यु' छ, विषयतुं सक्षित वियन-"शु ना२। सचित्ताडारी राय है? કે અચિત્તાહારી હોય છે? કે મિશ્રાહારી હોય છે?” “નારકે સચિત્તાહારી પણ નથી, મિશ્રાહારી પણ નથી, પરંતુ અચિત્તાહારી છે. એ જ પ્રમાણે અસુરકુમારાદિના વિષયમાં પણ સમજવું.

Loading...

Page Navigation
1 ... 739 740 741 742 743