Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 736
________________ प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० १३ बहुसमद्वारनिरूपणम् ७१३ प्रतप्तः, गौतमः पृच्छति - कहिणं भंते! विग्गहविग्गहिए छोए पण्णत्ते ? ' हे भदन्त ! कुत्र खलु स्थाने विग्रहविग्रहिकः - विग्रहो - वक्रं उद्युक्तो विग्रहः शरीरं यस्यास्ति सौ विग्रहविग्रहिकः लोकरूपशरीरस्य चक्रतायुक्त भागः कुत्र प्रज्ञप्तः ? भगवानाह - ' गोयमा ! विग्गहकंडए, एत्थ णं विग्गहविग्गदिए लोए पण्णत्ते.' हे गौतम । विग्रहकण्डके - विग्रहो वक्रं कण्डकम् अवयवो विग्रहरूपं कण्डकं विग्रह कण्डकं तस्मिन् ब्रह्म देवलोककूर्परे इत्यर्थः हस्तकोणी इति प्रसिद्धं तथा च लोक रूप शरीरस्य ब्रह्मदेवलोकरूपः कूर्परभागोऽस्ति यत्र वा प्रदेशस्य वृद्धिलहान्या वा वक्रः अवयवो भवति तद् विग्रहकण्डकं तच्च प्रायो लोकान्तेष्वस्तीति भावः । अत्र खलु विग्रहकण्ड के विग्रहविग्रहिको लोकः प्रज्ञप्तः इति भावः ।। ० १३ ।। कहा गया है। तथा इन्हीं में लोक को सर्वविग्रहिक कहा गया है । अब गौतमस्वामी प्रभु से ऐसा पूछते हैं- 'कहि णं भंते । विग्गह विग्गहिए लोए पण्णत्ते' हे भदन्त ! लोकरूप शरीर का चक्रतायुक्त भाग कहां पर कहा गया है । और विग्रह नाम शरीर का भी है। वक्रतायुक्त है विग्रह जिसका वह विग्रह विग्रहिक है उत्तर में प्रभु कहते हैं- 'गोयमा' हे गौतम । विग्गहकंडए- एत्थ णं विग्गहविग्गहिए लोए पण्णत्ते' विग्रह-चक्र जो कण्डक- अवयव है वह विग्रहकण्डक है अर्थात् विग्रहरूप जो कण्डक है वह विग्रहकण्डक है । उस विग्रहकण्डक मेंब्रह्मदेवलोक में - यह ब्रह्मदेवलोक, लोकरूप शरीर को कुटनी जैसा भाग है, यहां प्रदेश की हानी और वृद्धि से वक्र अवयव होता है-विग्रहविग्रहिक लोक कहा गया है। यह विग्रहकण्डक प्रायः लोकान्त में है । अर्थात् जहां पर विग्रहकण्डक है, वहां लोकरूप शरीरवक्रतायुक्त है। सू०१३ ॥ इति बहु समद्वारवक्तव्यता ॥ 1 गौतम स्वामीने! प्रश्न - " कहिणं भंते ! विगाह विग्गहिए टोए पण्णत्ते १" હે ભગવન્ ! લેાક રૂપ શરીરને વક્રતાયુકત ભાગ કયા સ્થાને કહ્યો છે ? < વિગ્રહ ' પદ વકના અથમાં પણ વપરાય છે અને શરીરના અમાં પણુ વપરાય છે. વક્રતાયુક્ત છે. વિગ્રહ જેને તેને વિગ્રહેવિગ્રહિક કરે છે महावीर प्रभुना उत्तर- " गोयमा ! " हे गौतम । विग्गहकंडए - एत्थ विग्गविग्गहिए छोए पण्णत्ते" विग्रह ( 93 ) ? 135 छेतेने विग्रह: उ હે છે એટલે કે વિગ્રહરૂપ જે કડક છે તેને વિગ્રકક કહે છે તે વિગ્રહેક’ડકમાં–બ્રહ્માદેવલેાકમાં (તે ગ્રંહ્મદેવલાક લેાક રૂપ શરીરની કાણી જેવા ભાગ છે અહી પ્રદેશની હાનિ અને વૃદ્ધિથી વક્ર અવયવ થાય છે) વિગ્રહવિગ્રહિક લેાક કહ્યો છે. આ વિગ્રહકડક પ્રાય. લેાકાન્તમાં છે. એટલે કે જ્યાં विश्रडुडा छे, त्यां बा ३५ शरीर वतायुक्त छे. सू० १3}} भ० ९०

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743