Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 734
________________ प्रमेयचन्द्रिका टोका श० १३ उ० ४ सू० १३ बहुसमद्वारनिरूपणम् लोए सव्वविग्गहिए पण्णत्ते, कहिणं भंते! विग्गहविग्गहिए लोए पण्णत्ते ? गोयमा ! विग्गहकंडए, एत्थणं विग्गहविग्गहिए लोए पण्णत्ते ॥ सू० १३ ॥ छाया - कुत्र खलु भदन्त ! लोको बहुममः ? कुत्र खलु भदन्त ! लोकः सर्वविग्रहिकः प्रज्ञप्तः ? गौतम । अस्या रत्नप्रभायाः पृथिव्याः उपरिमान्तिमयोः क्षुल्लक तयोः, अत्र खलु लोको बहुसमः, अत्र खलु लोकः सर्वविग्रहिकः प्रज्ञप्तः, कुत्र खल भदन्त ! विग्रहविग्रहिको लोकः प्रज्ञप्तः ? गौतम । विग्रहकण्डके अत्र खविग्रहविग्रहको लोकः- प्रज्ञप्तः ||०१३ || ७११ टीका - अथ द्वादशं लोकस्य बहुममद्वारमाह- 'कहिणं भंते ! लोए' इत्यादि । 'कहिणं भंते ! लोए बहुममे ? कहिणं भंते! लोए सव्वचिगाहिए पण्णत्ते ? ' गौतमः पृच्छति - हे भदन्त ! कुत्र खलु स्थाने लोकः बहुममः - अत्यन्त समभागः 'मशः ? लोकः कचिद् वर्धमानः क्वचिद्धीयमानो भवति अतस्तयोः प्रतिषेधात् 'बहुसमः प्रदेशस्य वृद्धिहानिरहितः क वर्तते इतिभावः अथ च हे भदन्त ! कुत्र खल स्थाने लोकः सर्वविग्रहिकः - विग्रहः - चक्रम् अस्यास्तीति विग्रहिकः सर्वया बहुसमद्वार वक्तव्यता , " 'कहिणं भंते ! लोए बहुसमे ' इत्यादि । टीकार्थ - इस सूत्र द्वारा सूत्रकार ने लोक का बहुसम द्वार कहा है - इसमें गौतम स्वामी ने प्रभु से ऐसा पूछा है-' कहि णं भंते ! लोए बहुसमे, कहि णं भंते । लोए सव्त्रविग्गहिए पण्णत्ते ' किस स्थान पर लोक अत्यन्त समभाग वाला कहा गया है ? अर्थात् लोक की कहीं वृद्धि हुई है, कहीं हानि हुई है-सो इन दोनों के प्रतिषेध से प्रदेश की हानिवृद्धि से रहित ऐसा बहुलमभाग लोक कहाँ कहाँ गया है ? वह - अडुसभद्वार वस्त्तव्यता- 66 कहिणं भंते ! लोए बहुत मे " इत्याह ટીકા-સૂત્રકારે આ સૂત્ર દ્વારા લાકના અહુસમઢારનું' નિરૂપણ કર્યુ -छे- गैतम स्वामी महावीर अलुने सेवा प्रश्न पूछे छे है-" कक्षिणं भंते ! लोए बहुसमे, कहिण भंते । लोए सव्वविग्गहिए पण्णत्ते ?" हे भगवन् ! या "સ્થાને લેાક અત્યન્ત સમભાગવાળેા કહ્યો છે? એટલે કે લેકની કોઈ સ્થાને વૃદ્ધિ થઈ છે, કઈ સ્થાને હાનિ થઇ છે, પરન્તુ તે બન્નેથી રહિત–પ્રદેશની હાનિવૃદ્ધિથી રહિત એવા મહુસમભાગયુકત લેાક કયા સ્થાનમાં કહ્યો છે? --

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743