Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 697
________________ ६७४ भगवतीसूत्रे रयापि, एवम् आकाशास्तिकायस्यापि शेपं यथा धर्मास्तिकायस्य, यत्र खलु भदन्त! त्रयः पुद्गलास्तिकायप्रदेशा अवगाढास्तत्र कियन्तो धर्मास्तिकायपदेशा अवगाढा ? स्यात् एका, स्यात् द्वौ, स्यात् त्रयः, एवम् अधर्मास्तिकायस्यापि एवम् आकाशास्तिकायस्यापि, शेपं यथैव द्वयोः, एवम् एकैको वर्द्धयितव्यः प्रदेशः, आदिभित्रिभिः अस्तिकायैः, शेषं यथैव द्वयोर्यावत् दशानां स्यात् एक', स्यात् द्वौ, स्यात् त्रयः, यावत्-स्यात् दश, संख्येयानां स्यात् एकः, स्यात् द्वौ, यावत् स्यात् दश, स्यात् संख्येयाः, असंख्येपानां स्यात् एकः, यावत् स्यात् संख्येयाः, स्यात् असंख्येयाः, यथा असंख्येयाः, एवम् अनन्ता अपि, यत्र भदन्त ! एकोऽद्धासमयः अवगाढस्तत्र कियन्तो धर्मास्तिकायमदेशा अवगाहाः ? एक:, कियन्तः अधर्मास्तिकायप्रदेशाः अवगाढाः १ एकः, कियन्त आकाशास्तिकायप्रदेशा अवगाढाः ? एक:, कियन्तो जीवास्तिकायप्रदेशा अवगाढाः ? अनन्ता, एवं यावत् अद्वासमयाः यत्र खलु भदन्त ! धर्मास्तिकायः अगाढस्तत्र कियन्तो धर्मा. स्तिकायपदेशा अवगाढाः ? नास्ति एकोऽपि, कियन्तोऽधर्मास्तिकायप्रदेशाः अवगाहाः ? असंख्येयाः, कियन्त आकाशास्तिकायमदेशा अत्रगाढाः ? असंख्ये. याः, किगन्तो जीवास्तिकायप्रदेशा अवगाहा: अनन्ता', एवं यावत् अद्धासमया:, यत्र खलु भदन्त ! अधर्मास्तिकायादेशः अगाढस्तत्र कियन्तो धर्मास्तिकायप्रदेशा अवगाढा:? असंख्येया:, कियन्तोऽधर्मास्तिकायप्रदेशा अवगाढा ? नास्ति एकोऽपि, शेषं यथा धर्मास्ति गायस्य, एवं सर्ने स्वस्थाने नास्ति एकोऽपि भणितव्यम् , परस्थाने आदिमास्त्रयः असंख्येया भणितव्याः, पश्चिमास्त्रयोऽनन्ता भणितव्याः, यावत् अद्धासमय इति, यावत् कियन्तः अद्धासमया अवगाढाः ? नास्ति एकोऽपि ॥ ०१० ।। ____टोका-अथ नवमम् अवगाहद्वारमाह-'जत्थ णं भंते !' इत्यादि । 'जत्थ णं भंते ! एगे धम्मत्थिकायपए से ओगाढे, तत्थ केवाया धम्मत्थिकायप्पएसा अवगाहद्वारवक्तव्यता"जस्थ णं भंते ! एगे धम्पत्थिकायप्पएसे" इत्यादि। टीकार्थ-सुत्रकार ने इस सत्र द्वारा नौवें अवगाहद्वार का विवेचन किया है इसमें गौतमने प्रभु से ऐसा पूछा है-'जत्थणं भंते ! एगे धम्म -मवार व्यता"जय गं भेले ! एगे धम्मत्यिकायपएसे" त्याह-- ટીકાથ–સૂત્રકારે આ સૂત્ર દ્વારા નવમાં અવગાહદ્વારનું નિરૂપણ કર્યું છે. આ વિષયને અનુલક્ષીને ગૌતમસ્વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે 8-" जत्थ णं भंते ! एगे धम्मस्थिकायपएसे ओगाढे, तत्य केवइया धम्मत्थिकाय.

Loading...

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743