Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 713
________________ भगवतीसूत्रे च यत्र पुद्गलास्तिकायस्य दशप्रदेशा आगाहा भवन्ति, तत्र धर्मास्तिकायस्य स्यात्-कदाचिद् एकः प्रदेशः, स्यात्-कदाचित् द्वौ प्रदेशौ, रयात्-कदाचित् त्रयः प्रदेशाः, यावत्-स्यात् चत्वारः प्रदेशाः, स्यात् पञ्चपदेशाः, स्यात् पद प्रदेशाः, स्यात् सप्तप्रदेशाः, स्यात् अष्टमदेशाः, स्यात् नवमदेशाः स्यान् दशपदेशा अवगाहा भवन्ति । ' संखेज्जाणं सिय एकको, सिय दोन्नि. जाव सिय दस, सिय संखेन्जा' यत्र संख्येयाः खलु पुद्गलास्तिकायमदेशा अवगाहा भवन्ति, तत्र धर्मास्तिकायस्य स्यात्-कदाचित् एकः प्रदेशः, स्यात् कदाचित् द्वौ प्रदेशौ, यावत् स्यात् त्रयः, स्यात् चत्वारः, स्यात् पञ्च स्यात् पट्, स्यात् सप्त, स्यात् अष्ट, स्यात् नव, स्यात् दश स्यात् संख्येयाः प्रदेशा अवगाहा भवन्ति, 'असंखेजाणं सिय एक्को जान कहना चाहिये तथा व-जहां पर हे भदन्त ! पुद्गलास्तिकाय के दशनदेश अवगाह हैं वहां धर्मास्तिकाय के कितने प्रदेश अवगाढ होते है ? हे गौतम ! वहां पर धर्मास्तिकाय का कदाचित् एक प्रदेश, कदाचित् उसके दो प्रदेश, कदाचित् तीन प्रदेश, कदाचित् चार प्रदेश, कदाचित् पांचप्रदेश, कदाचित् छहप्रदेश, कदाचित् मातप्रदेश, कदाचित् आठ. प्रदेश, कदाचित् नौ प्रदेश और कदाचित् दश प्रदेश अवगाढ होते हैं। 'संखेज्जाणं लिय एको, लिय दोनि, जाब लिय दस, सिय संखेज्जा' जहां पर पुदगलास्निकाय के संख्यातप्रदेश अवगाह हैं, वहां धर्मास्तिकाय का कदाचित् एक प्रदेश, कदाचित् उसके दो प्रदेश, कदाचित् तीन प्रदेश, कदाचित् चार प्रदेश, कदाचित् पांच प्रदेश, कदाचित् छह प्रदेश, कदाचित सात प्रदेश, कदाचित् आठ प्रदेश, कदाचित् नौ प्रदेश, कदाचित् दशप्रदेश और कदाचित् संख्थान प्रदेश अवगाढ होते શેના વિષયમાં નીચે પ્રમાણે પ્રશ્નોત્તર બનશે-“હે ભગવન ! ત્યાં પુત્રલાસ્તિકાયના દસ પ્રદેશ અવગાઢ હોય છે, ત્યાં ધમસ્તિકાયના કેટલા પ્રદેશે અવગાઢ હોય છે ?” ઉત્તર-હે ગૌતમ! ત્યાં ક્યારેક ધર્માસ્તિકાયને એક પ્રદેશ, ક્યારેક બે પ્રદેશ, કયારેક ત્રણ પ્રદેશ, કયારેક ચાર પ્રદેશ કયારેક પાંચ પ્રદેશ, કયારેક છ પ્રદેશ, કયારેક સાત પ્રદેશ, કયારેક આઠ પ્રદેશ કમ.રેક નવ प्रदेश मने प्रया३४ ४२ प्रदेश मदाय छे. 'संखेज्जाणं सिय एक्को, सिय दोन्नि, जाव सिय दस, सिय संखेज्जा" या पुस्तियन सभ्यात પ્રદેશ અવગઢ હોય છે, ત્યાં ધર્માસ્તિકાયને એક પ્રદેશ કયારેક અવગાઢ હોય છે, કયારેક બે પ્રદેશ, કયારેક ત્રણ પ્રદેશ, કયારેક ચાર, કયારેક પાંચ, કયારેક છે, કયારેક સાત, ક્યારેક આઠ કયારેક નવ, કયારેક દસ અને કયારેક

Loading...

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743