Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 722
________________ प्रमैयचन्द्रिका टीका श० १३ उ० ४ सू० ११ जीवावगाढद्वारनिरूपणम् ६९९ तदुत्तरं तु-अहासमयस्थाने अद्वारमयान्तरागाहएकोऽपि नास्ति, निरुपचरितस्याद्धासमयस्यैकस्यैत्र सद्भावादिति ॥ मू० १० ॥ जीवावगादद्वारवक्तव्यता। __ मूलम्-'जत्थ णं भंते! एगे पुढं विकाइए ओगाढे, तत्थणं केवइया पुढविकाइया ओगाढा ? असंखेजा, केवइया आउकाइया ओगाढा? असंखेजा, केवइया तेउकाइया ओगाढा ? असंखेजा, केवइया वाउकाइया ओगाढा? असंखेना, केवइया वणस्सइकाइया ओगाढा? अणंता। जत्थ णं भंते! आउकाइए ओगाढे तत्थ णं केवइया पुढविकाइया ओगाढा? असंखेज्जा, केवइया आउकाइया ओगाढा? असंखेज्जा, एवं जहेव पुढविकाइयाणं वत्तव्वया तहेव सव्वेसि निरवसेसं भाणियव्वं जाव वणस्लइकाइयाणं जाव केवइया वणस्तइकाइया ओगाढा अणंता ॥सू०११॥ ___ छाया:-यत्र खलु भदन्त ! एकः पृथिवीकापिकोऽवगाढ स्तत्र खल कियन्तः पृथिवीकायिका अवगाहाः १ असंख्येयाः, कियन्तः अकायिका अवगाढा: १ असंख्येयाः, कियन्तस्तेजस्कायिका अवगाढाः असंख्येया:, कियन्तो वायुकायिका अवगाढाः ? असंख्येयाः, कियन्तो वनस्पविकायिका अत्रगाढाः? अनन्ताः, यत्र खलु भदन्त ! अफायिका अगाढस्तत्र खलु कियन्तः पृथिवीकायिका अवगाढाः ? असंख्येयाः, कियन्त: अफायिका अवगाढा? असंख्येयाः, एवं यथैव पृथिवीकायिकानां वक्तव्यता तथेत्र सर्वेषां निरक्शेपं भणितव्यम् , यावत् वनस्पति कोयिकानाम् , यार कियन्तो वनस्पतिकायिका अगाढाः अनन्ताः ॥मू० ११॥ अवगाहना के असद्भाव से वहां पर अद्धासमयस्थान में एक भी अद्धासमयान्तर की अवगाहना नहीं होती है। क्योंकि निरुपचरितरूप से अद्धासमय एक ही कहा गया है । सू०१०॥ इतिअवगाहनावारवक्तव्यता॥ ગાહના અસદુભાવ હોવાને લીધે અદ્ધાસમય જ્યાં અવગાઢ હોય છે, ત્યાં એક પણ અન્ય અદ્ધાસમયની અવગાહના થતી નથી, કારણ કે નિરૂપચરિત રૂપે અદ્ધાસમય એક જ કહ્યો છે. સૂ૦૧૦ - છે અવગાહના દ્વાર વક્તવ્યતા સંપૂર્ણ

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743