Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १३ उ० ४ सू० १० अवगाहनाद्वारनिरूपण ६७३ पएसा ओगादा? असंखेज्जा, केवइया जीवस्थिकायपएसा
ओगाढा? अणंता, एवं जाव अद्धालमया। जत्थ णं अंते ! अहम्मत्थिकाए ओगाढे तत्थ केवइया धम्मस्थिकायपएसा ओगाढा? असंखेज्जा, केवइया अहम्मस्थिकायपएसा ओगादा? नस्थि एक्को वि, सेसं जहा धम्मत्थिकायस्त, एवं सव्वे सटाणे नत्थि एक्को वि भाणियव्वं, परदाणे आदिल्लगा तिन्नि असंखेज्जा भाणियब्वा, पच्छिल्लगा तिन्नि अणंता, भाणियवा जाव अद्धासमओ त्ति, जाव केवइया अद्धासमया ओगाढा ? नत्थि एक्को वि ॥सू० १०॥
छाया-यत्र खलु भदन्तं ! एको धर्मास्तिकायपदेशः अवगाढस्तत्र कियन्तो धर्मास्तिकायमदेशाः अवगाढा ? नास्ति एकोऽपि, झियन्तः अधर्मास्तिकाय प्रदेशाः आगाढा: ? एका, भियन्त आकाशास्तिकायप्रदेशाः अवगाहा ? एका, कियन्तो जीवास्तिकायप्रदेशाः अगाढा: ? अनन्ताः, कियन्तः पुद्गलास्तिकाय प्रदेशाः अवगाढा: ? अनन्ता, कियन्त अद्धासमयाः अवगाहाः ? स्यात् अवगाहा:, स्यात् नो अवगाढा, यदा अवगाढाः अनन्ताः, यत्र खलु भदन्त ! एकः अधर्मास्तिकायप्रदेशः अवगाढस्तत्र कियन्तो धर्मास्तिकायप्रदेशाः अवगाढाः ? एका, कियन्तः अधर्मास्तिकायमदेशा अगाढाः ? नास्ति एकोऽपि शेषं यथा धर्मा स्तिकायस्य, यत्र खलु भदन्त ! एकः आकाशास्तिकायप्रदेशः अवगाढस्तत्र कियन्तो धर्मास्तिकायमदेशा अवगाढाः ? स्यात् अवगाहाः स्यात् नो अवगाढा' यदा अबगादाः, एका, एवम् अधर्मास्तिकायप्रदेशा अपि, कियन्तः आकाशास्तिकायप्रदेशाः अवगाढा ? नास्ति एकोऽपि, कियन्तो जीवास्तिकायप्रदेशा अवगाहाः ? स्यात् अवगाहा: स्यात नो अवगाढाः, यदाअवगाढाः अनन्ताः, एवं यावत् अद्धासमया: यत्र खल्लु भदन्त ! एको जीवास्तिकायप्रदेशः अरगाढस्तत्र कियन्तो धर्मास्तिकाय. प्रदेश अवगाढा: ? एकः एवम् अधर्मास्तिकायप्रदेशाः, एवम् आकाशास्तिकाय प्रदेशा अपि, कियन्तो जीवास्तिकायमदेशाः अवगाहाः अनन्ताः ? शेपं यथा धर्मास्तिकायस्य, यत्र खलु भदन्त ! एकः पुद्गलास्तिकायप्रदेशः अवगाहस्तत्र कियन्तो धर्मास्तिकायपदेशा अवगाहाः ? एवं यथा जीवास्तिकायमदेशस्तथैव निरवशेषम् , यत्र खल्लु भदन्त ! द्वौ पुद्गलास्तिकायप्रदेशौ अवगाढौ तत्र कियन्तो धर्मास्तिकायमदेशाः अवगाढ़ा ? स्यात् एकः, स्यातू द्वौ, एवम् अधर्मास्तिकाय.
भ० ८५

Page Navigation
1 ... 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743