Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 680
________________ प्रमेयचन्द्रिका टीका श० १३ उ०४ सू०९ द्वि० पु० स्पर्शनाद्वारनिरूपणम् ६५७ यदा-स्पृष्टा भवन्ति तदा नियमात् अनन्तैः अद्धासमयैः स्पृष्टा भवन्ति । गौतमः पृच्छति-'असंखेज्जा भंते ! पोग्गलत्यिकायापएसा केवइएठि धम्मस्थिकायपएसेहिं पुढा?' भदन्त ! असंख्येयाः पुद्गलास्तिकायप्रदेशाः कियद्भिः धर्मास्ति कायप्रदेशैः स्पृष्टा भवन्ति ? भगवानाइ-'जहन्नपर तेणेव अपंखेज्जएणं दुगुणेणं दुरूवाहिएणं, उकोसपए तेणेव असंखेज्जएणं पंचगुणेणं दुरूवाहिएणं, सेसं जहा संखेज्जाणं जाव नियम अणंतेहिं ' हे गौतम ! जघन्यपदे-जघन्येन, तेनैव यदसंख्येयकोऽयं स्कन्धस्तर प्रदेशासंख्येय केन द्विगुणेन द्विरूपाधिकेन धर्मास्ति कायप्रदेशेन उत्कृष्टेन तु तेनैव-यदसंख्येयकोऽयं स्कन्धस्तेनैव प्रदेशासंख्येयकेन पञ्चगुणेन द्विरुपाधिकेन धर्मास्तिकायप्रदेशेन असंख्येयाः पुनलास्तिकायमदेशाः क्षेत्र में ही जब ये अद्धासमयों द्वारा स्पृष्ट होते हैं-तय नियम से ये अनन्त अद्धासमयों द्वारा स्पृष्ट होते हैं । अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'असंखेजाणं भंते। पोग्गलस्थिकायपएसा केवइएहिं धम्मत्धिकायपएसेहिं पुट्ठा' हे भदन्त । असंख्यात पुद्गलास्तिकाय प्रदेश कितने धर्मास्तिकायप्रदेशों द्वारा स्पृष्ट होते हैं ? इसके उत्तर में प्रभु कहते हैं-जहण्णपए तेणेच असंखेजएणं दुशुणेणं दुख्वाहिएण, उकोसपए तेणेव असंखेन्जएणं पंचगुणेणं दुरूवाहिएणं, सेखा जहा संखेज्जाणं जाव नियम अणंह' हे गौतम ! अघन्यपद में उस असंख्यात को दुगुना करके आये हुए राशि में दो को जोड देना चाहिये, इस प्रकार करने से जो प्रदेश राशि आती है इतने राशिनमाण धर्मास्ति. काय प्रदेशों द्वारा पुद्गलास्तिकाय के असंख्यातप्रदेश स्पृष्ट होते है । तथा उत्कृष्टपद में उसी असंख्यात को पंचगुणा करके भाये हुए કારણ કે સમયક્ષેત્રમાં જ અદ્ધાસમયને દુભાવ છે, સમયક્ષેત્રની બહાર અદ્ધાસમયને સદ્ભાવ હેત નથી તેથી ત્યાં તેઓ અદ્ધાસમ વડે પૃષ્ટ થતા નથી જ્યારે સમયક્ષેત્રમાં તેઓ અદ્ધાસમ વડે પૃષ્ટ થાય છે, ત્યારે નિયમથી જ અનંત અદ્ધાસમ વડે જ સ્પષ્ટ થાય છે गौतम स्वामीन। प्रश-" असंखेज्जाणं भते! पोग्गलकायपएसा केवइएहिं धम्मस्थिकायपएसेहि पदा" भगवन् ! सभ्यात युहगतस्तय प्रश। કૈટલા ધર્માસ્તિકાયપ્રદેશે વડે સ્પષ્ટ થાય છે ? . महावीर प्रभुन। उत्तर-" जाण्णपए तेणेव असंखेज्जएणं दुगुणेणं दुरुवाहिएण, उक्कोसपए तेणेव असंखेज्जएणं पचगुणेणं दुरूवाहिएणं, सेसा जहा संखेज्जाणं जाव नियम अणतेहि " गौतम ! म यातना समय 3रीने પછી બે ઉમેરવાથી જેટલી સંખ્યા આવે એટલા ઓછામાં ઓછા ધરિત

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743