Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 691
________________ ६६८ भगवती सूत्रे , स्पृष्टः, यदा स्पृष्टस्तदा नियमात् अनन्तैरेव अद्धासमयैः अधर्मास्तिकायः स्पृष्टो भवति, ' एवं एगं गमए गं सव्वे वि सहाण नत्थि एक्केण वि पुढा, परद्वाणए आदिल्लएहिं तिर्हि असं खेज्जेद्दि भाणियन्त्रं, पच्छिल्लएसु तिमु अनंता माणियन्त्रा, जाव अद्धासमयो ति एवं पूर्वोक्तरीत्येव एतेन गमकेन अभिलापकमेण आकाशास्तिकायस्य ६, जीवास्तिकायस्य ६, पुद्गलास्तिकायस्य ६, भद्धासमयस्य च ६, अभिलापा भणिवण्याः केवलं यत्र धर्मास्तिकायादिस्तत्पदेशैरेव मरूप्यते तत् स्वस्थानम्, अन्यच्च परस्थानं, तत्र सर्वेऽपि धर्मास्तिकायादयः स्वस्थाने न सन्ति एकेनापि स्पृष्टाः' इति प्रत्युत्तरं ज्ञेयम् । 4 स्तिकाय प्रदेशों द्वारा अधर्मास्तिकाय स्पृष्ट होता है । तथा अद्धासमयों से वह कदाचित् स्पृष्ट होता है और कदाचित् स्पृष्ट नहीं होता है । यदि वह उनसे स्पृष्ट होता है, तो नियमतः अनन्त अद्वासनधों द्वारा स्पृष्ट होता है । 'एवं एएणं गमएणं सन्धेवि सद्वाणए नत्थि एक्केण वि पुट्ठा, परद्वाणए आदिलहि तिहि असंखेज्जेहिं भाणियन्त्रं पच्छिलएसु तिसु अनंता भाणिपव्वा, जाव अद्धासमयो प्ति' इस प्रकार पूर्वोक्त रीति से इस अभिलापक्रम से आकाशास्तिकाय के ६, जीवास्तिकाय के ६, पुनला स्तिका के ६ और अद्वासमय के ६ अभिलाप कहना चाहिये। जहां केवल धर्मास्तिकायादिद्रव्य का उनके प्रदेशों के साथ स्पर्शना का 'विचार होता है वह स्वस्थानक है और दूसरे द्रव्य के प्रदेशों के साथ जो स्पर्शना का विचार है वह परस्थानक है समस्त धर्मास्तिकायादिकद्रव्य 'स्वस्थान में एक भी मदेश से स्पष्ट नहीं होते हैं' ऐला પૃષ્ટ થાય છે, તથા અદ્ધાસમયે વડે કયારેક તે પૃષ્ટ થાય છે અને કયારેક પૃષ્ઠ થતુ નથી જે તે તેમના દ્વારા પૃષ્ટ થતું હોય, તે નિયમથી જ અનત અદ્ધાસમયે વડે પૃષ્ટ થાય છે. “ एवं एएणं गमरणं सव्वे वि सट्टाणए नत्थि एकेण वि पुट्ठा, परट्ठाणए आदिल्लएहि तिहि असंखेज्जेहि भाणियव्यं पच्छिल्लएसु तिसु अनंता भाणियव्वा, जाव अद्धासमयो त्ति " मेरे पूर्वेति पद्धति अनुसार भाशास्ति કાયના ૬, છાસ્તિકાયના ૬, પુટ્ટુગલાસ્તિકાયના ૬, અને અદ્ધાસમયના ૬ અભિલાપ (પ્રÀાત્તરા) કહેવા જોઇએ જ્યાં કેવળ ધર્માસ્તિકાયાદિ દ્વવ્યના તેમના પ્રદેશાની સાથે સ્પનાના વિચાર થાય છે, તે સ્થાનકનું નામ સ્વસ્થાનક છે, તથા અન્ય દ્રબ્યાના પ્રદેશાની સાથે સ્પશનાના વિચાર થત હાય, તે સ્થાનકનું નામ પસ્થાનક છે. સમસ્ત ધર્માસ્તિકાયાદિક દ્રવ્ય “સ્વસ્થાનકમાં એક પશુ પ્રદેશ વડે પૃષ્ટ થતું નથી,” એવા પત્યુત્તર સમજવા

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743