________________
ALL
भगवतीसूत्रे स्तिकायः स्पृष्टो भवति, उक्तयुक्तः । गौतमः पृच्छति- केवइएहिं अद्धासमएहि ?' हे भदन्त ! क्रियदभिः अद्धासमयैः धर्मास्तिकायः स्पृष्टो भवति ? भगवानाह-सिय पुढे सिय नो पुढे, नइ पुढे नियमा अणंतेहि' हे गौतम ! अद्धा. समयैः धर्यास्तिकायः स्यात्-कदाचित् स्पृष्टो भवति समयक्षेत्रापेक्षया, स्यात्कदाचित् नो स्पृटी भाति वहिःक्षेत्रापेक्ष्या, तत्रापि यदा स्पृष्टो भवति तदा नियमात् अनन्तैः अद्धासमयैः स्पृष्टो भाति । गौतमः पृच्छति-' अहमस्थिकाएणं भंते ! केवइएहिं धम्मस्थिकायपरसेहिं पुढे ?' हे भदन्त ! अधर्मास्ति कायः खलु कियद्भिः धर्मास्तिकायादेशैः स्पृष्टो भवति ? भगवानाह-'असंखेज्जेहिं ' हे गौतम ! असंख्यैः धर्मास्तिकायप्रदेशः अधर्मास्तिकायः स्पृष्टो भवति । गौतमः पृच्छतिस्तिकाय को अनन्त कहा गया है। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-'केवइएहिं अद्धासमएहि' हे भदन्त ! कितने अद्धासमयों द्वारा धर्मास्तिकाय स्पृष्ट होता है ? उत्तर में प्रभु करते हैं- सिय पुढे, सिय नो पुढे-जइ पुढे नियमा अणंतेहि' हे गौतम ! धर्मास्तिकाय अद्धासमयों द्वारा कदाचित् स्पृष्ट होता है और कदाचित् स्पृष्ट नहीं होता है। समयक्षेत्र की अपेक्षा से स्पृष्ट और बहिःक्षेत्र की अपेक्षा से अस्पृष्ट कहा गया है। यदि यह अद्वासमयों द्वारा स्पृष्ट होता है तो नियम से अनन्त अदासमयों द्वारा स्पृष्ट होता है। अय गौतमस्वामी प्रभु से ऐसा पूछते हैं - अहमस्टिकाए णं भंते ! केवाएहि धम्मस्थिकायपएसेहिं पुढे' हे भदन्त ! अधर्मास्तिकाय धर्मास्तिकाय के कितने प्रदेशों द्वारा स्पृष्ट होता है ? इसके उत्तर में प्रभु कहते हैं"असंखेजेहि' हे गौतम ! धर्मास्तिकाय के असंख्यात प्रदेशों द्वारा अधर्मास्तिकाय स्पृष्ट होता है।
गौतम साभार -"केवइएहिं अद्धासमएहिं पुढे " भगवन् ! કેટલા અદ્ધાસમ દ્વારા ધર્માસ્તિકાય દ્રવ્ય પૃષ્ટ થાય છે? ____ महावीर प्रभुना उत्तर-" सिय पुढे, चिय नो पुढे, जइ पुढे नियम! अणतेहिं" हे गौतम | धस्तियद्रव्य सद्धासमयी ६२॥ ४या२४ २Yष्ट थाय છે અને કયારેક પૃષ્ટ થતું નથી. સમયક્ષેત્રની અપેક્ષાએ પૃષ્ટ અને સમયક્ષેત્રની બહારના ક્ષેત્રની અપેક્ષાએ અસ્કૃષ્ટ કહ્યું છે. જ્યારે તે અદ્ધાસમ, વડે પૃષ્ટ થાય છે ત્યારે નિયમથી જ અનંત અદ્ધાસમ વડે પૃષ્ટ થાય છે.
गौतम स्वामीना प्रश्न-" अहम्मस्थिकायए णं भंते ! देवइएहिं धम्मत्थि. कायपएसेहिं पुढे ?" भगवन् ! अधर्मास्तिय द्रव्य यास्तियन दला પ્રદેશે વડે સ્પષ્ટ થાય છે?