Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 688
________________ प्रमेयर्चान्द्रका टीका श० १३ उ०४ सू०९ द्वि० पु० स्पर्शनादारनिरूपणम् १६५ त्वात् । गौतमः पृच्छति-'केवइएहि आगासस्थिकायापसेहिं पुढे ? ' हे मदन्त ! कियद्भिः आकाशास्तिकायप्रदेशः धर्मास्तिकायः स्पृष्टो भवति ? भगवानाह - 'असंखेज्जेहि' हे गौतम ! असंख्येयः आकाशास्तिकायप्रदेशैः धर्मास्तिकायः स्पृष्टो भवति, धर्मास्तिकायस्य असंख्येयप्रदेशस्वरूपलोकाकाशप्रमाणत्वात् । गौतमः पृच्छवि-'केाइएहिं जीवस्थिकायप्पए सेहिं पुढे ? ' हे भदन्त ! कियद्भिः जीवास्तिकायप्रदेशः धर्मास्तिकायः . स्पष्टो भवति ? भगवानाह'अणतेहि' हे गौतम ! अनन्तैः जीवास्तिकायप्रदेशः धर्मास्तिकायः स्पष्टो भवति, धर्मास्तिकायस्य जीवास्तिकायप्रदेशव्याप्त्यैवानस्थितत्वात् , तेषां च अनन्तत्वात् । गौतमः पृच्छति-'केवइएहिं पोगलत्थिकायपरसेहिं ?" हे मदन ! कियद्भिः पुद्गलास्तिकायमदेशैः धर्मास्तिकायः स्पृष्टो भवति ? भगवानाह- अणंतेहि' हे गौतम ! अनन्तैः पुद्गलास्तिकायप्रदेशैः धर्मापूछते हैं-'केवइएहि आगासस्थिकायपएले हि पुढे' हे भदन्त ! कितने आकाशास्तिकायप्रदेशों द्वारा धर्मास्तिकाय स्पृष्ट होता है। उत्तर में प्रभु कहते हैं-'असंखेज्जेहिं' हे गौतम ! असंख्यात आकाशास्तिकायप्रदेशों द्वारा धर्मास्तिकाय स्पृष्ट होता है। क्योंकि धर्मास्तिकाय असंख्यातप्रदेशस्वरूप लोकाकाशवरावर कहा गया है। अब गौतम प्रभु से ऐसा पूछते हैं-केवाएदि जीवस्थिकायपपसेहिं पुढे' हे भदन्त ! कितने जीवास्तिकायप्रदेशों द्वारा धर्मास्तिकाय द्रव्य स्पृष्ट होता है ? उत्तर में प्रभु कहते हैं-'अणतई' हे गौतम | अनन्तजीवास्तिकाय; प्रदेशों द्वारा धर्मास्तिकायद्रव्य स्पृष्ट होता है। क्योंकि जीवास्तिकाय के प्रदेशों को व्यास करके ही धर्मासिकाय अवस्थित है । जीया. गौतम स्वामीनी A-" देवापहि आगासस्थिकायपएसेहिं पुढे ?" डे ભગવન! ધર્માસ્તિકાય દ્રવ્ય કેટલા આકાશાસ્તિકાય પ્રદેશે વકે પૃષ્ટ થાય છે? महावीर प्रभुना उत्तर-" असंखजेहि" मौतम! मसभ्यात આકાશાસ્તિકાયપ્રદેશ વડે ધમસ્તિકાયદ્રવ્ય પૃષ્ટ થાય છે, કારણ કે ધર્માસ્તિકાય અસંખ્યાત પ્રદેશ રૂપ કાકાશ બરાબર કહ્યું છે. गौतम स्वामीना प्रश-" देवइएहिं जीवस्थिकायपएमे हिं पुढे " વનું ધમસ્તિકાય દ્રવ્ય કેટલા જીવાસ્તિકાયપ્રદેશો વડે પૃષ્ટ થાય છે? ___महावीर प्रभुना उत्तर-"अणतेहि" मनात तय प्रशा पडे ધર્માસ્તિકાય દ્રવ્ય સ્પષ્ટ થાય છે, કારણ કે જીવાસ્તિકાયના પ્રદેશને વ્યાસ . કરીને જ ધર્માસ્તિકાય દ્રવ્ય રહેલું છે. વારિતકાયને અનંત કહ્યું છે. भ०८४ .

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743