Book Title: Bhagwati Sutra Part 10
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 658
________________ " " " प्रमेयंचन्द्रिका टीका श० १३ उ०४ सू०९ द्वि० पु० स्पर्शनाद्वारनिरूपणम् ६३५ प्रदेशाः कः धर्मास्तिकायमदेशैः स्पृष्टाः ? जघन्यपदे चतुर्दशभिः, उत्कृष्टपदे द्वात्रिंशत्या, सतपुद्गलास्तिकाय प्रदेशाः क्रियद्भिः धर्मास्तिकाय प्रदेशः स्पृष्टाः ? जघन्येन पोडशभिः, उत्कृष्टेन सप्तत्रिंशता, अष्ट पुद्दलास्तिकाय प्रदेशा। क्रियद्भिः धर्मास्तिकायम देशैः स्पृष्टाः ?- जघन्येन अष्टादशभिः, उत्कृष्टेन द्वाचत्वारिंशता नव पुद्गला रितकायम देशाः कियदभिः धर्मास्तिका यप्रदेशैः स्पृष्टाः ? जघन्येन विंशस्या, उत्कृष्टेन सप्तचत्वारिंशता, दशपुद्गलास्तिकायम देशा :- कियद्भिः धर्मास्तिकाय प्रदेशैः स्पृष्टाः ? जघन्येन द्वात्रिंशत्या, उत्कृष्टेन द्वापञ्चाशता. आकाशास्तिकायस्य सर्वत्र उत्कृष्टगं भणितव्यम्, संख्येयाः भदन्त ! पुद्गलास्तिकायम देशाः कियदभिः धर्मास्तिकायमदेशैः स्पृष्टाः ? जघन्यपदे तेनैव संख्येयकेन. द्विगुणेन द्विरूपाधिकेन, उत्कृष्टपदे तेनैव संख्येयकेन पश्चगुणेन द्विरूपाधिकेन कियदर्भिः 'अधर्मास्तिकायदेशः १ एवं चैव कियदभिः आकाशा स्विकायम देशैः ? तेनेव संख्येयकेन पञ्चगुणेन द्विरूपाधिकेन कियद्भिः जीवास्तिकायम देशैः ०१ अनन्तैः, कियदुभिः पुलारिखका यप्रदेश : ० ? अनन्तैः क्रियदभिः अदासभयैः १ स्यात् स्पृष्टः स्यात् न स्पृष्टः यावत् अनन्तेः असंख्येयाः भदन्त ! पुनलास्तिकाय प्रदेशाः कियदभिः धर्मास्तिकायम देशैः स्पृष्टाः ? जघन्यदे तेनैव असंख्येयकेन 'द्विगुणेन द्विरूपाधिकेन, उत्कृष्टेन तेनैव असंख्येयेन पञ्चगुणेन द्विरूपाधिकेन, शेषं यथा संख्येयानां यावत् नियमात् अनन्तैः, अनन्ताः भदन्त ! पुनलास्तिकायप्रदेशाः कियदभिः धर्मास्तिका यप्रदेश: स्पृष्टः ? एवं यथा असंख्येयास्तथा अनन्ता अपि निरवशेषम्, एको भदन्त ! अद्धासमयः किमद्भिः धर्मास्तिकायम देशैः स्पृष्टः ? सप्तभिः कियदभिः अधर्मास्तिकायप्रदेश: स्पृष्टः ? एवमेव एवम् आकाशास्तिकायम देशैरपि कियद्भिः जीवास्तिकायपदेशैः स्पृष्टः १ अनन्तैः एवं यावत् अद्धासमयैः, धर्मास्तिकायः खख भदन्त ! कियवृद्धिः धर्मास्तिकायम देश: स्पृष्टः ? नास्ति एकेनापि, कियद्भिः अधर्मा स्वकीयप्रदेशैः ? असंख्येयैः, कियदभिः आकाशास्तिकायम देशैः स्पृष्टः ? असंख्येयैः कियदभिः जीवास्तिकायमदेशैः स्पृष्टः ? अनन्तैः कियदभिः पङ्गलास्तिकायमदेशैः स्पृष्टः ? अनन्ते, किंद्भिः अद्धासमयैः स्पृष्टः ? स्यात् स्पृष्टः स्यात् न स्पृष्टः, यदा स्पृष्टो नियमात् अनन्तेः, अधर्मास्तिकायः खलु मदन्त । कियदभिः धर्मास्तिकायम देवौः स्पृष्टा ? असख्येये, कियद्भिः अधर्मास्तिकायम देशैः स्पृष्टः ? नारित एकेनापि शेषं यथा धर्मास्तिकायस्थ, एवम् एतेन गमकेन सर्वेऽपि स्वस्थानके नाम्ति एकेनापि स्पृष्टाः पुर स्थान के आदिमै त्रिभिः असंख्येयः भणितव्याः, पश्चिमेषु त्रिषु अनन्ताः भणितव्याः, यावत् अद्धासमयोऽस्ति यावत् कियदभिः अद्धास्मयैः स्पृष्टः, नस्ति एक्केचापि।०९। + ·

Loading...

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743