________________
प्रमेयचन्द्रिका टीका श० १२ उ० ६ सू० १ राहुस्वरूपनिरूपणम् . २१५ माह-'जयाणं राहू आगच्छमाणे वा, गच्छमाणे वा, विउव्वमाणे वा, परियारे-- माणे वा चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिटुइ । तयाणं मणुस्सलोए मणुस्सा वयंति-एवं खलु राहू चंदं गेग्हई' यदा खलु राहुः आगच्छन् वा, गच्छन्वा, विवर्मन् वा, परिचारयन् वां, चन्द्रस्य लेश्याम् आवृण्वन् आण्वन्-पौनःपुन्येन बाच्छादयन् तिष्ठति, तदा खल मनुष्यलोके मनुष्याः वदन्ति-एवं खलु निश्चिः तम् राहुश्चन्द्रं गृह्णाति-ग्रसति. एवं खल्लू राहुश्चन्द्रं गृह्णाति-प्रसति' इति भ्रान्त्यैव ते एवं वदन्ति, नतु वस्तुगत्या, इति, किन्तु चन्द्रविम्बम्पच्छादयतीतिभावः एवमेव-'जयाणं राहू आगच्छमाणे वा, गच्छमाणे वा, विउव्वमाणे वा, परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पालेणं वीईवयइ, तदा णं मणुस्सलोए मणुस्सा वयंति-एवं खलु चंदेणे राहुस्स कुच्छी भिन्ना एवं खलु चंदेणं राहुस्स कुच्छी'जया ण राहू आगच्छमाणे वा, गच्छमाणे वा, विव्यमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिट्ठह ' इस सूत्र द्वारा प्रकट करते हुए सूत्रकार कहते हैं-कि जब राहु आता हुवा.या जाता हुआ, या विक्रिया करता हुआया कामक्रीडा करता हुआ पारंवार चन्द्र की लेश्या को आवृत करता है 'तयाणं मणुस्सलोए मणुस्सा वयंतिएवं खलु राहू चंदं गेहद' तब मनुष्यलोक में मनुष्य कहते हैं कि राहु ने चन्द्रमा को ग्रस लिया है-इस प्रकार राहु ने चन्द्रमा को ग्रस लिया है इस भ्रान्ति से ही वे ऐसा कहते हैं परन्तु वस्तुस्थिति ऐसी नहीं है वस्तुस्थिति तो ऐसी ही है कि राहु चन्द्रविम्ब को आच्छादित कर देतां है। इसी प्रकार 'जयाणं राहू आगच्छमाणे वा गच्छमाणे बा, विउच्चमाणे वा, परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पासेणं वीईवयह' तयाणं मणुस्सलोए मणुस्सा वयंति, एवं खल चंदेणं राहुस्सं कुच्छी ४२ छ-"जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, विउव्वमाणे वा, परियारेमाणे वो चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिट्ठइ" न्यारे भावते. अथवा જતે અથવા વિકિયાં કરતે અથવા કામક્રીડા કરતે રાહુ વારંવાર ચન્દ્રની श्याने मात ४रे छ, “ तयाणं मणुस्खलोए मणुस्सा वयंति-एवं खलु रोहू चंद गेण्डइ" त्यारे मनुष्य मा भनुष्य। ४ छ राई यन्द्रमान जा ગયો છે. ખરેખર તો આ તેમને ભ્રમ જ છે. ખરી વાત તે એવી છે કે રાહએ આ સમયે ચન્દ્રબિંબને આચ્છાદિત કરી લીધું હોય છે. એ જ પ્રમાણે " जया णं राहू आगच्छमाणे वा, गच्छमाणे वा, विउव्वमाणे ना, परियारेमाणे वा, चंदसलेसं आवरेत्ताणं पासेणं वीईवयइ, तया णं मणुस्सलोए मणुस्सा वयंति, एवं खलु चंदेणं- राहुस्स कुच्छी भिन्ना एवं खल चंदेण राहुस्स कुच्छी भिन्ना"