________________
मैप्रयचन्द्रिका टीका श० १३ उ० २ सू० १ देवविशेपनिरूपणम् पण्णवा' हे गौतम ! सौधर्मकल्पे द्वात्रिंशद्विमानावातशतसहस्राणि प्रज्ञप्तानि । गौतमः पृच्छति-'तेणं मंते ! किं संखेन्जवित्थडा, असंखेन्जवित्थडा?' हे भदन्त ! ते खलु द्वात्रिंशल्लक्षविमानावासाः किं संख्येयविस्तृताः सन्ति ? किंवा असंख्येयविस्तृताः सन्ति ? भगवानाह-गोयमा ! संखेज्नवित्थडा वि, असंखेज्जवित्यडा वि' हे गौतमा सौधर्म विमानावासाः संख्यविस्तृता अपि सन्ति, असंख्येयविस्तृता अपि सन्ति । गौतमः पृच्छति- सोहम्मे णं भंते! कप्पे वत्तीसाए विमाणावाससयसहस्सेमु संखेज्जवित्थडेसु विमाणेसु एगसमएणं केवइया सोहम्मा देवा उववज्जति ?' हे भदन्त ! सौधर्मे खलु कल्पे द्वात्रिंशति विमाना. वासशतसहस्रेषु द्वात्रिंशल्लक्षविमानावासेषु संख्येयविस्तृतेषु विमानेषु एकसमयेन कियन्तः सौधर्माः देवा उपपधन्ते ? ' केवड्या तेउलेस्सा उववज्जति ?' वास कहे गये हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! बत्तीस वीमाणावाससयसहस्सा पण्णत्ता' हे गौतम ! सौधर्मनल्प में ३२ लाख विमानावास कहे गये हैं। अब गौतमस्वामी प्रस्नुले ऐसा पूछते है-'ते ण भंते ! कि संखेज्जवित्थड़ा, असंखेन्जविस्थडी' हे भदन्त ! सौधर्मकल्प के ये ३२ लाख विमानावास स ख्यातयोजनविस्तारबाले हैं ? या असं. ख्यातयोजन विस्तारवाले हैं ? उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'संखेज्जवित्थडा वि असंखेजवित्थडा वि थे सौधर्मदेवलोकसंबंधी ३२ लाख विमानायास ख्यातयोजनविस्तारवाले भी हैं और असंख्यातयोजनविस्तारवाले भी हैं । अव गौतमस्वामी प्रभु से ऐसा पूछते हैं-'सोहम्मेणं भंते ! कप्पे पत्तीसाए विमाणावाससयसहस्सेसुसंखेज्जवित्थडेसु एगसमएणं केवइया सोहम्मा देवा उवधज्जति' हे भदन्त ! सौधर्मकल्प के ३२ लाख विमानावासों में के सूख्यातयोजन विस्तारवाले विमानावासों में एकसमय में कितने सौधर्मदेव उत्पन्न
गौतम स्वाभीमा -ते णं भवे ! किं संखेज्जवित्थडा, असंखेज्जवित्थडा?" હે ભગવન્ ! સૌધર્મકલ્પના ૩૨ લાખ વિમાનવાસે શું સંખ્યાત જનના વિસ્તારવાળા છે, કે અસંખ્યાત જનના વિસ્તારવાળા છે ?
उत्तर-'गोयमा गौतम! "संखेज्जवित्थडा वि असंखेज्जवित्थडा वि." સખ્યાત જનના વિસ્તારવાળા પણ છે અને અસંખ્યાત એજનના વિસ્તારવાળા પણ છે.
गौतम स्वामीना प्रश्न-" सोहम्मेणं भंते ! कप्पे वत्तीसए विमाणवाससय. सहम्सेसु संखेज्जवित्थडेसु विमाणेस एगसमएण केवइया सोहम्मा देवा उववज्ज ति"
ગવ ! સૌધર્મ કલ્પના ૩૨ લાખ વિમાનાવાસમાંના જે સંખ્યાત ચીજનના વિસ્તારવાળા વિમાનાવાસે છે. તેમાં એક સમયમાં કેટલા સૌધર્મદેવ ઉત્પન્ન पाय छ । “केवइया तेउलेस्सा उववज्जति?" सातवेश्यावापन्न याय छ?