________________
५२
i
प्रमेयचन्द्रिका टीका शे० १३ उ० १ सू० १ देवविशेषनिरूपणम् शेपं तदेव । गौतमः पृच्छति-तत् नूनं भदन्त ! कृष्णलेश्यः, नील यावत् शुक्ल, लेश्यो भूत्वा कृष्णलेश्येषु देवेषु उपपद्यन्ते ? हन्त गौतम ! एवं यथैव नैरयिकेपु प्रथम उद्देशके तथैव भणितव्यम् , नीललेश्यायामपि यथैव नै यिकाणां यथा नीललेब्यायाम् , एवं यावत् पद्मलेश्येषु, शुक्ललेश्येषु एवमेव, नवरं लेश्यास्थानेषु विशु. ध्यत्सु विशुध्यत्सु शुक्ललेश्यां परिणमन्ति, शुक्ललेश्यां परिणम्य शुक्छलेश्येपु देवेषु उपपद्यन्ते, तत् तेनार्थेन यावत् उपद्यन्ते, तदेवं भदन्त! तदेवं भदन्त ! इति ॥मू. ११)
त्रयोदशके शतके द्वितीयोद्देशकः समाप्तः ॥ टीका-प्रथमोद्देशके नैरयिकाणां प्ररूपितत्वेन द्वितीयोदेशके अस्मिन् औषपातिकत्वसाधाद् देवान् मरूपयितुमाह-'कइविहा ण भंते इत्यादि, 'कइविहाणं, भंते ! देवा पण्णता ?' गौतमः पृच्छति-हे भदन्त ! कतिविधाः खलु देवाः मज्ञप्ता ? भगवानाह-'गोयमा ! चउबिहा देवा पण्णत्ता' हे गौतम ! चतुर्विधा देवाः प्रज्ञप्ता, 'तं जहा-भवणवासी, वाणमंतरा, जोइसिया, वैमाणिया' तद्यथा
देववक्तव्यता'काविहा णं भते । देवा पण्णत्ता' इत्यादि।
टीकार्थ-प्रथम उद्देशक में नैरयिकों की प्ररूपणा की गई है, इस कारण इस द्वितीय उद्देशक में औपपातिकपने की सधर्मता को लेकर सूत्रकार देवोंकी प्ररूपणा कर रहे हैं-इसमें गौतम ने प्रभु से ऐसा. पूछा है-'काविहा गं भंते । देवा पण्णत्ता' हे भदन्त ! देव कितने प्रकार के कहे गये हैं ? इसके उत्तर में प्रभु ने कहा 'गोयमा' हे. गौतम ! 'चउन्विहा देवा पण्णत्ता' देव चार प्रकार के कहे गये हैं। 'तं जहा' जो इस प्रकार से हैं-'भवणवासी, वापामंतरा, जोइसिया,
-वानी तव्यता"काविहा णं भंते । देवा पण्णत्ता" त्याह
ટીકાથ–પહેલા ઉદ્દેશામાં નારકની પ્રરૂપણું કરવામાં આવી. ઔપપાતિકતાની સધમતાને કારણે હવે આ બીજા ઉદ્દેશામાં સૂત્રકાર દેવેની પ્રરૂપણ કરે છે- આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કે"कइविहा णं भंते ! देवा पण्णता " है ससवन् ! हवाना मा २,४ा छ, ____ महावीर प्रभुना उत्तर-" गोयमा!" गौतम! "चउव्विहा, देवा पण्णत्ता" हेवानी या२ २ हा छ, “तजहा" २ नीय प्रमाणे - "भवणवासी, वाणमंतरा, जोइसिया, वेमाणिया " (१) मनवासी, (२) बान. मन्त२, (३) यातिqिs, भने (४), वैमानिs.