________________
प्रमेयचन्द्रिका टीका श० १२ उ०६ सू०३ सूर्यस्य 'आदित्य' नामार्थनिरूपणम् २२५
छाया - तत् केनार्थेन भदन्त ! एवमुच्यते - सूरः आदित्यः १२ गौतम ! सूरादिकाः खलु समयाहति वा, आवलिका इति ना यावत्-उत्सर्पिण्यः इति वा, अत्रसर्पिण्यः इति वा, तत् तेनार्थेन यावत्-आदित्यः ० ३ ॥
--
,
1
टोका --- अथ आदित्यशब्दस्य अन्वर्थतां प्रतिपादयितुमाह-से केणद्वेण भंते ! एवं बुच्चइ-बरे आइच्चे, सुरे आइच्चे ?' गौतमः पृच्छति - हे भदन्त । तत्-अर्थ, केनार्थेन-केन प्रकारेण एवमुच्यते-सूरः आदित्यः ? इति सूर्यस्य आदित्याभिधाने को हेतुरिति प्रश्नः, यगवानाह - 'गोयमा ! सूशदिया णं समवाइवा, आवलियाइवा, जाव उस्सप्पिणीया, अवसप्पिणीहवा, से तेण्डेणं जान आइच्चे' हे गौतम! सूरादिका:- सूरः- सूर्य:, आदि:- प्रथमो येषां ते खरादिकाः खलु समयाः इतिवा अहोरात्रादि कालविशेषाणां निर्विभागाः अंशाः इतिया व्यवहारो भवति, आनसूर्य के आदित्य नाम के अन्वर्थता की वक्तव्यता'सेकेणणं भले ! एवं बुच्चइ, सुरे आहळबे, तुरे आइच्चे' इत्यादि । टीकार्थ- सूत्रकार ने सूर्य के 'आदित्य' इस नामकी सार्थकता का प्रतिपादन इस म्रद्वारा किया है इसमें गौतम ने प्रभु से ऐसा पूछा है-' से केणद्वेणं अंते ! एषं बुम्बइ सरे आइच्चे, लूरे आहच्चे' हे भदन्त ! सूर्य का जो आदिश्य ऐसा नाम है सो इस आदित्य नाम के होने में हेतु क्या है ? इसके उत्तर में प्रभु कहते हैं-'गोमा' हे गौतम! 'सुरादियाणं समधाइ वा आवलियाई वा जाव उस्मन्पिणीह वा, अबसप्पिणी वा से तेणद्वेणं जाव आहञ्चे' हे गौतम! ये समय अहो रात्रादिरूपकाल विशेषों के निर्विभाग अंश, आवलिका यावत्-मुहूर्त आदि उत्सर्पिणी, अवसर्पिणीरूप जो कालविशेष हैं- इनके व्यवहारका
—सूर्यना 'ग्राहित्य' नामनी सार्थता विषयः वतव्यता
,
" से फेणटुणं भंते । एवं वुम्वइ, सूरे आइच्चे, सूरे आइच्चे " त्याहिટીકા-સૂત્રકારે આ સૂત્ર દ્વારા સૂચના ‘આદિત્ય ' આા નામની સાથ તાનુ પ્રતિપાદન કર્યું છે આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર असुने सेवा प्रश्न पूछे छे -" से केगçणं भंते ! एवं वुच्चइ, सूरे आइच्चे, सूरे भाइच्चे " हे लगवन् ! सूर्यनु ने साहित्य नाम छे, ते नाम शा કારણે આપવામાં આવ્યું છે?
महावीर अलुन। उत्तर--" गोयमा । हे गौतम । " सूरादियाण समयाइ वा, आवलियाइ वा, जाव उस्सप्पिणीइ षा, अवसप्पिणीइ वा, से सेणट्टेणं जाव आइच्चे” मा समय, भाषा, भुहूर्त याहि उत्सर्पिषी ने भवसर्पिली પાના જે કાળવિશેષ છે તેમના વ્યવહારના પ્રનતક સૂર્ય જ છે એટલે
"
भ० २९