Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ अनुसंधान-२५ आद्यन्तशून्यो जगदेकजीवनो य आदिसङ्ख्यः सकलोऽविशत्कलाः । नवाऽष्ट सप्ताऽथ षडेव पञ्च वा चतुस्त्रिकद्व्येकमितास्ततः परम् ॥१९॥ शान्तः कृतान्तस्त्वमहन्तयोज्झितः शून्यात्मतां काञ्चन यो दधौ पराम् । . अहं स रूढ्या परमेश्वरो जने मध्यस्थतालीनसमग्रवर्णराट् ॥२०॥ द्वन्द्वैभृशं शून्यवदेव शून्यः, शून्योऽणुमात्रं न निरञ्जनानाम् । शून्यैकभावे फलशून्यबुद्धे ! परं लयं संश्रित ऐक्यसिद्ध्यै ॥२१॥ द्वयो रेखे नित्ये महिमविषये शक्तिशिवयोईयो रेखे तथ्ये भुवनजनने पुण्यतमसोः । उभे रेखाप्राप्ते शिववितरणे ज्ञानतपसी उभौ रागद्वेषौ किल कलितरेखौ भवपथे ॥२२॥ उभौ रेखायोग्यौ श्रितसहजवैराश्रवभरौ जने कर्मात्मानौ कलितविधिदैवादिबिरुदौ । उभावेव ह्येतद्विरहकरणोपायनिपुणौ जिनस्तावद् रेखां भजति समयोऽन्यस्तदुदितः ॥२३॥ यदि वा द्वन्द्वेषु च्छायातप-सुखदुःख-दिनक्षि(क्ष)पा-शिवभवेषु । अरिमित्र-पुण्यपाप-प्रमोदशुगु-त्पत्तिमरणेषु ॥२४॥ तेजस्तम-उदयक्षय-जागरनिद्रा-परात्ममुख्येषु । यच्चित्तं समरेखं तेषा रेखे इहाऽमुत्र ॥२५॥ युग्मम् ॥ अथवा जगदेकशरण्यस्य रेखे स्याद्वादभूभुजः । निश्चय-व्यवहाराख्ये भुजे इव विराजतः ॥२६॥ नित्यानित्यात्मकान् भावान् स्थापयन्त्यौ चराचरे । अनेकान्तगृहद्वारि रेखे जैत्रध्वजोपमे ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116