Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
____ 32
32
अनुसंधान-२५ परः - ४५एवं भवदभिमतं मतं विवेचयाम इति चेत् ।
तत्कि सामान्यलक्षणप्रश्नो वा विशेषणलक्षणप्रश्नो वा ? । न परः । को नामाऽपक्रियमव्यवहार सामान्यमाद्रियते ? ।
'भाना एव हि भासन्ते संनिविष्टा यथा तथा' । इति ।
जातिः सामान्यम् । गोत्वं सर्वत्र । इयं कृष्णा गौरिति दोहनक्रियायां तस्यामेवाऽर्थक्रियाकारित्वम् । न तु सर्वजातौ । मैवम् । किं तत्र गवि स्वरूपसत्त्वं स्वीक्रियते न वा ? । अजातित्वेन खुरककुदः(द) सास्नालक्षणानडुहोऽपि दोहनप्रसक्तेः । स्वरूपसत्त्वाभावात् । स्वरूपपसत्त्वं चेत. तदेव सामान्यम् । तत्रैव सङ्ख्यापरिमाणादिविशेषा इति । निर्विशेष हि सामान्यं प्रागुक्तयुक्त्या सिद्धमेव, किं पिष्टपेषणम् ? ।
तत्र सामान्यतः प्रमाणलक्षणमुक्तम् । सम्प्रति विशेषतः प्रस्तुतमनुसन्धीयते ॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे । सार्वज्ञं ज्ञानं प्रथमं जानाति, ततः पश्यति । अस्मदादिज्ञानं प्रथमं पश्यति, ततो जानाति ।
आहुर्विधातृ प्रत्यक्षं न निषेद्ध विपश्चितः । । नैकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते ॥१॥
आगमप्रमाणं निषेधकं क्वापि विधायकम् । प्रत्यक्षं तु विधायि(य)कमेव। 'न निषेद्ध' कोऽर्थः ? । वैशेषिकमतमुद्दिश्य प्रत्यक्षमनुमानाधीनं चक्षुरादिप्रकाशकम् ।
ननु ग्राहकं पूर्वानुभूतं तदाकारतया तदिष्टं साध्यं साधयतीति ।
प्रमाणेतरसामान्य-स्थितेरन्यधियो गतेः ।
प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥१॥ इति ।
चार्वाका अपि प्रत्यक्ष(क्ष)योग्यार्थमात्रग्राह का गिरं सङ्गिरन्ते स्म।नास्त्यात्मा, प्रत्यक्षप्रमाणातिक्रान्तत्वादिति ।।
_ 'अक्षं अक्षं प्रति प्रत्यक्ष'मित्यव्ययीभावान्नियतनपुंस्त्वं' स्यात् । अक्षशब्दादपि चेत्, न चैवं स्पर्शनादिप्रत्यक्षं नैतच्छब्दवाच्यं स्यादिति । अतः अक्षमिन्द्रियं, ततः प्रतिगतं प्रत्यक्षमिति सिद्धम् । तदिदं५१ प्रत्यक्षस्वरूपस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116