Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
38
अनुसंधान-२५ संसारिणो द्विविधा जीवाः । व्यवयवं वाक्यमनुमानम् । सति कारणे कार्यम् । आत्मा कर्ता भोक्ता च । कर्मवादिनो जैनाः । कर्मणः प्राधान्यं च । न हीश्वरः कर्ता भवितुमर्हति । कर्मापेक्षत्वे सति सामर्थ्यरहितत्वात् । प्र(प्रा)कृतवत् । सृजेच्चेत् स्वार्थात् कारुण्याद्वा ? । न पौरस्त्यः । तस्य कृतकत्वात् स्वार्थः कश्चन नास्ति । न द्वितीयः । परदुःखप्रहाणेच्छा हि कारुण्यम्, अतः सर्वान् सुखिन एव सृजेत् । नो वा मूकैडकुब्जजात्यन्धजातमात्रविपत्तिवाग्भिः कर्ममर्मवशगैः किमपराद्धम् ? । अथ च - तुणतरुपुरन्दरधनुरभ्रादीनामपि कर्तृपारवश्यं न संपश्यामहे । स कर्ता सशरीरो वा [अशरीरो वा]? । सशरीरश्चेत् कुलालकुविन्दादिवद् घटपटोत्पत्तौ दृश्यरूपतापत्तेरिति विशरारुतालतालूता लालग्यात् । अतोऽनीश्वरं जगत्, स्वस्वकर्मविपाकप्रादुर्भूतप्रभूतपुनर्भवत्वादिति सिद्धम् । दत्तः कर्तृवादाय जलाञ्जलिः ॥
तत्र नैयायिका जटाधरविशेषा अक्षपादाः कर्तृवादिनः । उर्वीपर्वततर्वादिकं बुद्धिमद्धेतकं कार्यत्वादिति । कार्यं घटादि । कारणं त्रेधा समवायिकारणं १ असमवायिकारणं २ निमित्तिकारणं च ३ । समवायिकारणं मृदादि । असमवायिकारणं सूत्रखण्डदण्डचक्रचीवरकुलालादि। निमित्तकारणं हीश्वर एव ॥
ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥इति।। सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । .. तं वै मोक्षं विजानीयाद् दुःप्रापमकृतात्मभिः ॥
आनन्दं ब्रह्मणो रूपं तच्च मोक्षं विभज्यते ॥
प्रत्यक्षमनुमानमागम इति प्रमाणत्रयम् । प्रतिज्ञा १ . हेतूर दाहरणो ३पनय४निगमनान्य५वयवाः । पञ्चावयवं वाक्यम् । पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसीति नव द्रव्याणि ॥ प्रमाण १ प्रमेय २ संशय ३ प्रयोजन ४ दृष्टान्त ५ सिद्धान्ता ६ वयव ७ तर्क ८ निर्णय ९ वाद १० जल्प ११ वितण्डा १२ हेत्वाभास १३ च्छल १४ जाति १५ निग्रहस्थानानां १६ षोडशपदार्थानां तत्त्वज्ञानान्निःश्रेयसाधिगम इति । षोढा सम्बन्धसम्बद्धसन्निकर्षप्रमाणवादिनो नैयायिकाः सिद्धम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116