Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ 52 श्रुत्वाऽस्य प्रथमप्रयाणपटहं दिग्दन्तिनः कम्पिताः सुत्रामाऽपि समापिताखिलविधि-स्त्रासादिवोत्तानदृक् । दिल्लीशोऽपि विनश्य वेश्मकुहरे कुत्राऽप्यदृश्योऽभवज्ज्येष्ठस्तत्तनयो भयादिव रयात् पातालमेवाऽविशत् ॥५३(५२)॥ अनुसंधान-२५ साम्राज्यं सुचिरं नयार्थरुचिरं श्रीराजसिंहः प्रभूः (भुः) राणः पालयतात् कृपालयतया रामाभिरामः स्वयम् । धीरैः श्रीजयसिंहदेवविलसद्-भीमादिभि: प्रोद्धरैस्तेजोभिर्भुवनाभिनन्दनगुणस्फारैः कुमारैः स्वयम् ॥५४ (५३) | आचन्द्रार्कमयं जयं सविजयं प्राप्नोतु शाखागणैर्वंशोऽनन्यसमानमानवपतिव्याजात् सुपर्वाश्रयः । भूभृद्वाजिशिरः प्रतिष्ठितपदश्छायाभिरामः स्वयं मुक्ताद्वैतविभूतिवर्धितरुचिस्तुङ्गश्रिया संभृतः ॥५५ (५४) ॥ नृपाणां श्रेणीयं जयति विविधा पाठरचनै ( नै)र्न कार्यो व्यामोहस्तदिह निपुणैश्चेतसि मनाग् । समानां साम्राज्यैः परिगणनया न्यायविदुषां बहूनां भ्रातॄणामपि लिखनमासीदिह यतः ॥ ५६(५५)। क्वचित् तत्तत्कार्यैरपरनिजपूर्वाह्वयवशात् परावृत्तः पाठः क्वचिदपि समासेन गणनात् । अगाधेऽस्मिन् नूनं जननजलधौ भूपतिमणीन् असङ्ख्यान् सङ्ख्यातुं प्रभवति मनीषी कथमहो ? ॥५७ (५६) | ।। इतिश्रीमहोपाध्यायमेघविजयगणिसमुचितः श्रीराणभूमीशवंशप्रकाशः ॥ ॥ शुभं भवतात् ॥ ॥ व्योमभूताङ्केन्दु(१९५०) मिते वर्षे द्वितीयाषाढमासे शुक्लेतरपक्षे सप्तम्यां तिथौ गुरुवासरे लिपिकृतं मुनिमोहनविजयेन अजयमेरुदुर्गे ॥ श्रीपार्श्वनाथप्रसादात् ॥ ॥ अहू ॥ श्रीं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116