Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
September-2003
57
(१८) मदपदसम्पदमन्दसुनन्दज्जनपदकुरुगजपुरनगरं,
नवनिधिरत्नचतुर्दशलक्ष्मीहरिकरिरथनरबलकलितम् । पदलुलिताखिलभूपतिराज्यं करतलगतमपि चपलमिदं,
सपदि विहाय ललौ व्रतमुग्रं य इह तमरमभिसर शरणम् ॥१८॥ चपलं ॥ (१९) मनसिजहव्यवाहमुरुदाहकरं जगदङ्गिनां समवलोक्य विभु
र्दधदुपकारसारमवतारविधिकृपयांचितोकमिषतः प्रदधौ । पदपुरतोयकस्तदुपशान्तिकृते घनसम्भृतं शमसुधाकलशं, प्रदिशतु मोक्षसौख्यकमलाममलामिह मल्लितीर्थपतिरेष मम ॥१९॥
सुधाकलश ॥ (२०) स्वःसन्मालाचित्रमासूत्रयती जनमनसि निरुपमं केवलोत्पत्तिकाले,
त्रिप्राकारी यस्य चक्रेऽतिभक्त्या रजतकनकसुमणिश्रेणिभिः सुप्रभाभिः । देवी पद्माश्रीसुमित्राङ्गजन्मा यदुकुलकमलरविर्ध्वस्तमोहान्धकारः, पुण्यांकुराम्भोधरासारसारः स दिशतु शिवकमलां सुव्रताधीश्वरो मे ॥२०॥
मालाचित्र ॥ (२१) तनोतु मे मनोमतं ततं युतं सुमङ्गलैः कलैर्जिनाधिनायको नमिः सदा,
यदीयधर्मदेशना सभासु भान्तिसौरभातिलोभलीनलोलषट्पदांगनाः । सुरावली विकीर्णपञ्चवर्णजानुदघ्नपुष्पसञ्चयाः स्वनाशशंकया रयात्, पलाद्यनङ्गशेखरान् महीतलं विसंस्थलं गताश्च्युता इव ध्रुवं पुरः
प्रभो! ॥२१॥ अनंगशेखर ॥ (२२) श्रीनेमिनाथ नमन्नाकिनाथं स्तुवे तं सनाथं
सदा केवलक्षीमहानन्दमन्दैः, सौभाग्यभाग्याधिके यत्र .सम्मोहनै राज
राजीमतीवाक्यनेत्रभ्रमैस्तीक्ष्णतीक्ष्णैः । सार्द्ध जगज्जन्तुजीवातुमर्माविधाविद्धविश्वं
भरेशानेवेद्योमुखानेकवेधो, विधं विधातुं न शक्ता विमुक्ता अपि स्वेच्छया ।
कामबाणा यथा पद्मपत्राणि वजे ॥२२॥ कामबाणा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116