________________
52
श्रुत्वाऽस्य प्रथमप्रयाणपटहं दिग्दन्तिनः कम्पिताः सुत्रामाऽपि समापिताखिलविधि-स्त्रासादिवोत्तानदृक् । दिल्लीशोऽपि विनश्य वेश्मकुहरे कुत्राऽप्यदृश्योऽभवज्ज्येष्ठस्तत्तनयो भयादिव रयात् पातालमेवाऽविशत् ॥५३(५२)॥
अनुसंधान-२५
साम्राज्यं सुचिरं नयार्थरुचिरं श्रीराजसिंहः प्रभूः (भुः) राणः पालयतात् कृपालयतया रामाभिरामः स्वयम् । धीरैः श्रीजयसिंहदेवविलसद्-भीमादिभि: प्रोद्धरैस्तेजोभिर्भुवनाभिनन्दनगुणस्फारैः कुमारैः स्वयम् ॥५४ (५३) |
आचन्द्रार्कमयं जयं सविजयं प्राप्नोतु शाखागणैर्वंशोऽनन्यसमानमानवपतिव्याजात् सुपर्वाश्रयः । भूभृद्वाजिशिरः प्रतिष्ठितपदश्छायाभिरामः स्वयं मुक्ताद्वैतविभूतिवर्धितरुचिस्तुङ्गश्रिया संभृतः ॥५५ (५४) ॥
नृपाणां श्रेणीयं जयति विविधा पाठरचनै ( नै)र्न कार्यो व्यामोहस्तदिह निपुणैश्चेतसि मनाग् । समानां साम्राज्यैः परिगणनया न्यायविदुषां बहूनां भ्रातॄणामपि लिखनमासीदिह यतः ॥ ५६(५५)।
क्वचित् तत्तत्कार्यैरपरनिजपूर्वाह्वयवशात्
परावृत्तः पाठः क्वचिदपि समासेन गणनात् ।
अगाधेऽस्मिन् नूनं जननजलधौ भूपतिमणीन्
असङ्ख्यान् सङ्ख्यातुं प्रभवति मनीषी कथमहो ? ॥५७ (५६) |
।। इतिश्रीमहोपाध्यायमेघविजयगणिसमुचितः श्रीराणभूमीशवंशप्रकाशः ॥ ॥ शुभं भवतात् ॥
॥ व्योमभूताङ्केन्दु(१९५०) मिते वर्षे द्वितीयाषाढमासे शुक्लेतरपक्षे सप्तम्यां तिथौ गुरुवासरे लिपिकृतं मुनिमोहनविजयेन अजयमेरुदुर्गे ॥ श्रीपार्श्वनाथप्रसादात् ॥
॥ अहू ॥ श्रीं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org