Book Title: Anusandhan 2003 07 SrNo 25
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
30
अनुसंधान-२५ __ अत्र कारणे कार्योपचारात् कारणं मृदादि, कार्यं घटादि । कारणस्य कार्यं चेत् तदनित्यतापत्तिः । यत् कृतकं तदनित्यम् । तुल्यकालत्वे युगपत् चेत्, किं कस्य कारणं किं कस्य कार्यम् ? । उभयोस्तुल्यकालत्वाद्, अङ्गुल्योरिव ॥
एकान्तानित्यपक्षोऽपि क्षणक्षयित्वात् कथं कार्यकारणभावमासादयति? । कारणापलापे कार्यमेवास्तीति चेत्, तदुदितः यो यदनन्तरः । कारणापेक्षया कार्य, कार्य कारणमन्वेषयति । क्षणिकत्वे तावत् कारणं कार्यं यावन्न प्रतीक्षते२३ । सौगतमते कारणमसत् कार्यमप्यसत् । कारणे विलीने कार्यं "किमधिकृत्य प्रवर्तते । कार्यं तु कारणाधीनमेव । कारणाभावे कस्य कार्यमिति ।
क्रियते इति कार्यम् । अपेक्षितपरव्यापारो हि भावः स्वोत्पत्तौ कृतक इत्युच्यते । 'सापेक्षमसमर्थम्' । कारणापेक्षं हि कार्यम् । कार्यकारणत्वे चाऽर्थक्रियाकारित्वम् । तस्येवं कार्यं पर्यायरूपमनित्यं, कारणं द्रव्यरूपं नित्यम् । अथेत्थमप्यनेकान्तमतं प्रसिद्धिसमाधिसौधमध्यमध्यास्ते । तथा चैकान्तनित्यानित्ययोः का गतिः ? ।
एकान्तनित्यवादी साङ्ख्योऽनित्यपक्षे दोषलक्षमाख्याय प्रतिपक्षं सौगतमाक्षिपति, नित्यपक्षे३५ गुणांश्च प्रकाशयति । एकान्तानित्यवादी बौद्धोऽपि स्वपक्षं सगुणं जल्पन् एकान्तनित्यपक्षं सदोषं प्रतिजीनीते । साङ्ख्यं पराकुरुते ।। तदेवं कण्टकेषु परस्परध्वंसिषु सोऽयं नित्यानित्यगुणवाननेकान्तः परभा गतः सर्वोत्कर्षेण वर्तते । एवं सति ह्यनन्तधर्मात्मकता प्रणिगद्यमाना हृद्यैव । तथा हि
पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥१॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥२॥ प्रध्वस्ते कलशे सु(शु)शोच तनया मौलौ समुत्पादिते पुत्रः प्रीतिमवाप कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वकारपरिक्षयस्तदपराकाराश्रयस्तद्वयाधारश्चैतदिति स्थितं त्रयमिति न्यायावलीढं वचः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116